________________
तन्दुलवैचारिक प्रकिर्णकसूत्रम् २२
ओजसा-मातुराहारमिश्रेण शुक्रशोणितरूपेण गर्भो विवर्धते-वृद्धिं याति यावजात इति । भुजो भुंजजिमजेमकम्माहसमाणचमढचट्टा' इति प्राकृतसूत्रेण भुजधातोः अण्ह इत्यादेश इति । पुनर्गोतमो वीरदेवं प्रश्नयति
१४२
भू. (२३) कइणं भंते! माउअंगा पन्नत्ता ?, गोयमा ! तओ माउअंगा पन्नत्ता, तंजहा-मंसे १ सोणिए २ मत्थुलुंगे ३, कइ णं भंते! पिउअंगा पन्नत्ता ?, गोयमा ! तओ पिउअंगा पत्रत्ता, तंजा-- अट्ठि 9 अट्ठिमिंजा २ केसमंसुरोमनहा ३ ।
.वृ. 'कइ णं भंते' हे भदन्त ! णं इति वाक्यालङ्कारे कति मातुरङ्गानि आर्त्तवबहुलानीत्यर्थः प्रज्ञप्तानि ?, जगदीश्वरो जगत्राता जगद्भावविज्ञाता वीर आह- हे गणधर ! गौतम ! त्रीणि मातुरङ्गानि प्रज्ञप्तानि मया अन्यैश्च जगदीश्वरैः, तद्यथा - मांसं - पललं १ शोणितं रुधिरं २ मत्थुलुंगेति-मस्तकभेज्जकं, अन्ये त्वाहुः -- मेदः फिप्फिसादि मस्तुलुंगमिति ३ ॥
'कइणं भंते!' कति हे भदन्त ! पैतृकाङ्गानि शुक्रविकारबहुलानीत्यर्थः प्रज्ञप्तानि ?, हे गौतम ! त्रीणि पैतृकाङ्गानि प्रज्ञप्तानि तद्यथा - अस्थि-हड्डुं १ अस्थिमञ्ज- अस्थिमध्यावयवः २ केशश्मश्रुरोमनखाः ३ तत्र केशाः शिरोजाः श्मश्रूणि कूर्चकेशाः रोमाणि कक्षादिकेशाः नखाः - करजा इति, केशादिकं बहुसमानरूपत्वादेकमेव, उभयव्यतिरिक्तानि तु शुक्रशोणितयोः समविकाररूपत्वात् मातापित्रोः साधारणानीति ।। गर्भस्थोऽपि किं कश्चिद् जीवो नरकं देवलोकं वा गच्छतीति गौतमो वीरं प्रश्नयति
मू. (२४) जीवे णं भंते! गब्भगए समाणे नेरइएसु उववज्जिज्जा ?, गोयमा ! अत्येगइए उववजिज्जा अत्येगइए णो उववज्जिज्जा, से केणट्टेणं भंते! एवं वुञ्चइ - जीवे णं गब्भगए समाणे नेरइए अत्येगइए उववज्जिज्जा अत्येगइए नो उववज्जिज्जा ?
गोयमा ! जेणं जीवे गब्भगए समाणे सन्नी पंचिंदिए सव्वाहिं पञ्जत्तीहिं पजत्तए वीरियलद्धीए विभंगनाणलद्धीए विउब्वियलद्धीए विउव्वियलद्धीपत्ते पराणीयं आगयं सुखा निसम्म पएसे निच्छुहइ निच्छुहित्ता विउब्वियसमुग्धाएणं समोहणइ समोहणित्ता चाउरंगिणिं सिनं सन्नाहेइ सन्नाहित्ता पराणीएणं सद्धिं संगामं संगामेइ ।
सेणं जीवे अत्यकामए १ रज्जकामए २ भोगकामए ३ कामकामए ४ अत्थकंखिए १ रज्जकंखिए २ भोगकखिए ३ कामकंखिए ३ कामकंखिए ४ अत्थपिवासिए १ भोग० २ रज्ज० ३ काम० ४, तच्चित्ते १ तम्मणे २ तल्लेसे ३ तदज्झवसिए ४ तत्तिव्वज्झवसाणे ५ तयट्ठोवउत्ते ६ तदम्पियकरणे ७ तब्भावणाभाविए ८ एयंसिं चणं (चे) अंतरंसि कालं करिज्जा नेरइएसुउववज्जिज्जा, से एएणं अद्वेणं एवं बुच्चइ जीवे णं गब्भगए समाणे नेरइएसु अत्येगइए उववज्जेजा अत्येगइए नो उववज्रेजा गोयमा ! |
बृ. 'जीवे णं गमग०' हे भदन्त ! जीवो गर्भगतः सन् मृत्वेति शेषः नरकेषु उत्पद्यते ?, हे गौतम ! अस्ति-विद्यते 'एमइए' त्ति एककः कश्चि सगर्वराजादिगर्भरूपः उत्पद्यते अस्त्ययं पक्षः यदुत एककः कश्चिन्नोत्पद्यते, 'से' अथ केनार्थेन हे भदन्त ! एवं प्रोच्यते-जीवो गर्भगतः सन् नरकेषु उसत्ययं पक्षः यदुत एककः कश्चिन्नोत्पद्यते, 'से' अथ केनार्थेन हे भदन्त ! एवं प्रोच्यते-जीवो गर्भगतः सन् नरकेषु अस्त्येककः उत्पद्यते अस्त्येकको नोत्पद्यते ?, हे गौतम! 'जे णं'ति यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org