________________
१०३
मू.(ce)
छा.
मू०८६ मू. (८६) पुत्वमकारियजोगो समाहिकामो अमरणकालंमि।
न भवइ परीसहसहो विसयसुहसमुइओ अप्पा।
पूर्वमकातयोगः समाधिकामश्च मरणकाले ।
नभवति परीषहसहिष्णुर्विषयसुखसमुचित आत्मा ।। मू. (८७) पुब्बिं कारियजोगो समाहिकामो य मरणकालंमि।
स भवइ परीसहसहो विसयसुहनिवारिओ अप्पा ।।
पूर्वकारितयोगः समाधिकामश्च मरणकाले । संभवति परषहसहो निवारितविषयसुख आत्मा ।। पुव्यि कारियजोगो अनियाणो ईहिऊण मइपुव्वं । ताहे मलियकसाओ सज्जो मरणं पिच्छिज्जा। पूर्वं कारितयोगोऽनिदान ईहित्वा मतिपूर्वम् ।
तदा मर्दितकषायः सद्यो मरणं प्रतीच्छेत् ॥ मू. (८१) पावीणं पावाणं कम्माणं अप्पणो सकम्माणं।
सक्का पलाइउंजे तवेण सम्मं पउत्तेणं॥ छा. पापानां पापेभ्यः कर्मेभ्य आत्मनः सकर्मेभ्यः (स्वकृतेभ्यः)।
शक्यः पलायितुं तपसा सम्यक्प्रयुक्तेन ॥ (९०) इक्क पंडियमरणं पडिवजिय सुपुरिसो असंभंतो।
खिप्पं सो मरणाणं काही अंतं अनंताणं ।। एकं पण्डितमरणं प्रतिपद्य सुपुरुषोऽसंभ्रान्तः ।
क्षिप्रं स मरणानां करिष्यत्यन्तमनन्तानाम् ।। मू. (११) किंतं पंडियमरणं? काणि व आलंबणाणि भणियाणि ।
एयाइं नाऊणं किं आयरिया पसंसंति॥ छा. किं तत्पण्डितमरणं? कानि वाऽऽलम्बनानि भणितानि ।
एतानि ज्ञात्वा किमाचार्या प्रशंसन्ति? ॥ अनसनपाओवगमं आलंबणझाणभावणाओ अ।
एयाइं नाऊणं पंडियमरणं पसंसंति ।। अनशनपादपोपगमनमालम्बनं ध्याने भावनाश्च ।
एतानि ज्ञात्वा पण्डितमरणं प्रशंसन्ति ।। इंदियसुहसाउलओ घोरपरीसहयराइयपरज्झो।
अकयपरिकम्मकीवो मुज्झइ आराहणाकाले ।। छा. इन्द्रियसुखसाताकुलो घोरपरीषहपराजितापराद्धः ।
अकृतपरिकर्मा क्लीबो मुह्यत्याराधनाकाले ॥ मू. (९४) लजाइ गारवेण य बहुसुयमएण वावि दुचरियं ।
जे न कहति गुरुणं न हु ते आराहगा हुति।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org