________________
१०२
छा.
मू. (७८)
छा.
मू. (७९)
छा.
मू. (८०)
छा.
मू. (८१)
छा.
यू. (८२)
छा.
सङ्गं परिजानामि शल्यं त्रिविधेनोद्धृत्य । गुप्तयः समितयश्च मम त्राणं च शरणं च ॥ जह खुहियचक्क वाले पोयं रयणभडिरयं समुद्दमि । निजामगा धरिती कयकरणा बुद्धिसंपन्ना ॥
यथा क्षुमितचक्रवाले पोतं रत्नभृतं समुद्रे । निर्यामका धारयन्ति कृतकरणा बुद्धिसंपन्नाः ।। तवपोयं गुणभरियं परीसहुम्मीहि खुहियमारद्धं । तह आराहिंति विऊ उवएसवलंबगा धीरा ।। तपः पोतं गुणभृतं परीषहोर्मीभि क्षोमितुमारब्धम् । तथाऽऽराधयन्ति विद् उपदेशावलम्बका धीराः ॥ जई ताव ते सुपुरिसा आयारोवियभरा निरवयक्खा ! पब्भारकंदरगया साहिंती अप्पणी अहं ॥। यदि तावत्ते सुपुरुषा आत्मारोपितभरा निरपेक्षाः । प्राग्भारकन्दरगताः साधयन्त्यात्मनोऽर्थम् ॥ जइ ताव ते सुपुरिसा गिरिकंदरकडगविसमदुग्गेसु । धिsधणियबद्धकच्छा साहिंती अप्पणो अङ्कं ।। यदि तावत्ते सुपुरुषा गिरिकन्दरकटकविषमदुर्गेषु । धृतिगाढबद्धकक्षाः साध० ऽर्थम् ॥ किं पुण अनगारसहायगेण अण्णुण्णसंग हबलेणं । परलोए णं सक्को साहेउं अप्पो अटुं ।। किं पुनरनगार सहायकेन अन्यान्यसङ्ग्रहबलेन । अपरलोकेन (न) शक्यः साध० ॥ जिणवयणमप्पमेयं महुरं कण्णाहुई सुणंतेणं । सक्को हु साहुमज्झे साहेउं अप्पणो अहं ॥ जिनवचनमप्रमेयं मधुरं कर्णाभ्यां (कर्णाभृति) शृण्वता । शक्यः (न) साधुमध्ये साध० ऽर्थम् ॥ धीरपुरिसपणत्तं सप्पुरिसनिसेवियं परमघोरं । धन्ना सिलायलगया साहिंती अप्पणो अहं ।। धीरपुरुषप्रज्ञप्तं सत्पुरुषनिसेवितं परमधोरम् । धन्याः शिलातलगता साधयन्त्यात्मनोऽर्थम् ॥ बाहिंति इंदियाई पुव्वमकारियपइण्णचारीणं । अकयपरिकम्मकीवा मरणे सुहसंगतायमि ।। बाधयन्तीन्द्रियाणि पूर्वमकारितप्रकीर्णचारिणाम् । अकृतपरिकर्माणः क्लीबा (आत्मानः) मरणे सुखसङ्गत्त्यागे (ताये ) ।।
For Private & Personal Use Only
पू. (८३)
छा.
पू. (८४)
छा.
मू. (८५)
ST.
महाप्रत्याख्यान-प्रकिर्णकसूत्रं ७७
Jain Education International
www.jainelibrary.org