________________
मू०३७
८७
वृ. समाधि मरणे न मर्तव्यं असमाधिमरणे दोषा इति दर्शयन्नाह - ये जीवाः अष्टोम दस्थानानियेषां ते अद्दष्टमदिकाः प्रचलिता विषयकषायादिभिः सन्मार्गात्परिभ्रष्टा संज्ञाबुद्धिर्येषां ते, अथवा प्रगलतसंज्ञ, चः समुच्चये वंच्यते आत्मापरोवा ऐहिक पारत्रिकलाभस्पायन सवक्रः । अथवा वंकः कुटिलः, असमाधिना अचित्तास्वास्थ्यरूपया नियंते ।। मू. (३८) मरणे विराहिए देवदुग्गई दुलहा य किर बोही।
संसारो य अनंतो होइ पुणो आगमिस्साणं॥ वृ. मरणे विराधते निदानादिनादेव दुर्गतिर्भवति दुर्लभो दुष्प्रापश्च किलात्रोक्तो बोधः । अनंत पुद्गल परावर्त परिभ्रमणरूपः संसारो भवति । प्राकृतत्वात् वचनव्यत्ययः । अनंतसंसार परिभ्रमणमिति प्राकृतत्वादागमिष्यत काले ॥ मू. (३९) . का देवदुग्गई का अबोहि केणेव वुझई मरणं ।
केण अनंतमपारं संसारे हिंडई जीवो।। वृ.अथ शिष्यस्तु प्रश्नयत्राह - 'कादेव०' । (अथ प्रश्नस्य निर्वचनमाह)मू. (४०) कंदप्पदेवकिब्बिसअभिओगा आसुरी य संमोहा।
ता देवदुग्गईओ मरणमि विराहिए हुंति।। वृ. कंदर्पोतदहास हसनं कंदर्पकरणे शीलाः कंदपश्चि ते देवाश्च कंदर्प देवाः । किल्विषं पापं ज्ञानाधाऽशा तनादिकं तद्योगादेवा ऽपिकिल्विषिकाः अभियोजनभियोगाः । तद्योगादेवा अपि अभियोगाः अभियोगरूपा दुर्गति इत्यर्थः । असुराणां भावः कर्म वा असुरेणचंडकोपेन चरंत्यासुरिकादेवा अपि संमोहयंत्युन्मार्गदर्शनादिना मार्गान्मोक्ष मार्गोधसयंति ये ते संमोहः ता एतदैव दुर्गतयो मरणे विराघिते । एतद्गत्यादि भवंति ॥ मू. (४१) मिच्छदसणरत्ता सनियाणा कण्हलेसमोगाढा।
इय जे मरंति जीवा तेसिंदलहा भवे बोही। वृ. देवदुर्गति इति तस्य प्रश्नस्य निर्वचनमुक्तमथ का अबोही तस्य निर्वचनमाह । विपर्यस्तदर्शनं मिथ्यात्वतत्र रताः।तथा सह निद्दानेन देवत्वाविप्रार्थनारूपेण वर्तत इति सनिदानाः तथा कृष्णां सर्व निकृष्टं । लेशां जीवपरिणामरूपामवगाढा प्राप्ताः। मू. (४२) सम्मदंसणरत्ता अनियाणा सुक्कलेसमोगाढा ।
इयजे मरंति जीवा तेसिं सुलहा भवे बोही। वृ. का अबोहीत्यस्योत्तर मुक्तमथतद्विपक्षभूतं बोधिसुलभत्वमाह । सम्मंमित्यादि। मू. (४३) जे पुण गुरुपडिनीया बहुमोहा ससबला कुसीला य।
असमाहिणा मरंति ते हुँति अनंतसंसारी॥ वृ. अथ केन अनंत पारमिति प्रश्नस्य निर्वचनमाह जे पुण० गृणातितत्वमिति । गुरुस्वंप्रतीत्याश्रित्यप्रत्यनीका । गुर्वाशातना । तथा बहुण त्रिंशन्मोहनीयस्थानवर्तिनः बहुमोहा सह सबलैरेकविंशत्यासबलस्थानैर्वर्तते इति कुशीलाः च समुच्चये ॥ म. (४४) जिनवयणे अनुरत्ता गुरुवयणंजे करंति भावणं ।
___ असबल असंकिलिहा ते हुंति परित्तसंसारी ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org