________________
८८
आतुरप्रत्याख्यान-प्रकिर्णकसूत्रम् ४४ . वृ. जिनवचने अनुरुकतास्तद्वासितमनसः गुरुवचनं धर्माचार्योपदेशं असबला शबलस्थानदूरवर्तिनः असंक्लिष्टास्तुपरित्त संसारिणा । भवंतीत्यर्थः ।। मू. (४५) बालमरमाणि बहुसो बहुयाणि अकामगाणि मरणाणि।
मरिहंति ते वरायाजे जिनवयणं न याति ॥ वृ. ये वराका जिनवचनं न जानंति ते बालमरणानिशस्त्रग्रहणादीनि बहुशो मरिष्यति तथा बहुनि बहुकानि च अकामकानिरभिलाषातिमरणानि केचित् । केचित्वराका महारोगादि दुःखपीडिता अनिच्छंतोपि मरिष्यति । जिनवचन बाह्याः संतः।। मू. (४६) सत्थग्गहणं विसभक्खणं च जलणं च जलपवेसो य।
अणयारभंडसेवी जम्मणमरणानुबंधीणि ।। कृ. तीर्थादौ मस्तकेकक्रच दापन, विष तालुपुटादिः वैराभ्यात्ज्वलन प्रवेशः, पंचाग्नि तपश्च जलप्रवेशः पयासि निमज्जानं माघमासे च शब्दादन्यदपि तु बंधनादि बालमरणं ज्ञातव्यं आचारः शास्त्रविहितो व्यवहारस्येन भांडमुपकरणमाचारता वा अनावारता सेवितुं शीलं येषां तेपरिव्राजकादयो मिथ्यादृष्टयः । जन्ममरणानि तान्यनुबंधीनि बहुनि मरिष्यतीत्यर्थः मू. (७) उड्महे तिरियमिवि मयाणि जीवेण बालमरणाणि।
दसणनाणसहगओ पंडिअमरणं अणुमरिस्सं ।। वृ.ऊर्ध्वलोकः अधोलोकः अधोग्रामादौ तिर्यगलोकेपि चाष्टादशयोजन शतमाने मृतानि अनुभूतानि दर्शन ज्ञान समन्वितः सन अनुमरिष्ये।। मू. (४८) उव्वेयणयं जाई मरणं नरएसुचेयणाओ य।
एयाणि संभरंतो पंडियमरणं मरसु इण्हि । वृ. उद्वेग जनकं भयानकमुद्वेगकारि किं जति मरणंत संसारे भ्रमतस्ते भविष्यतीत्याध्याहारः । नरकेषु वेदनाः छेदनाद्याः एतानि संस्मरन् चिंतयन् ॥ मू. (४९) जइ उप्पजइ दुक्खं तो इट्टब्बो सहावओ नवरं।
किं किंमए न पत्तं संसारे संसरंतेणं? ॥ वृ. अथ गुरुणा श्रावित व्रतविराधने क्षपकचिंता । जई यदितुत्पद्यते जायते दुःखं कष्टं। ततो इष्टव्यो जेय स्वभावत स्वत प्रादुर्भावः न कोप्यात्म व्यतिरिक्तो धन्यो हेतु आत्मैव हेतु रेति विचिंतयति । अथवा नवरं पुनः कियदुखमेतत् । पुरापि का दुःख परंपरा मे मया । मएत्तिमदेतद जात्यादौ असक्तचेत संसारे संसरता । भ्रमता स तान प्राप्तानानुभूताः परंता अकामनिर्जया सोढाः अल्पस्यसेहतेफलविशेषः । इदानीच्चानंतगुणनिर्जरालाभहेतुत्वा त्सम्यक् सोढव्या इत्यर्थः अथवा यदितुत्पद्यते दुःखंततः किं कर्तव्यं इत्यहेतोतदाद्रष्टव्यो सौसखा मित्रंरागादि। पुरुषादि कथंभूतः सखा आपदं ददातीति आपदः । ससखा दृष्टव्यः नवरमयं विशेषः । काश्च पतकत्री मे इति मां कर्मतापम् अन्नं न प्राप्ता । अथवा आपत कर्मतापन्ना मया कर्ता न प्राप्तानु लब्धा किं विशिष्ट न संसरतापरिभ्रमता संसारे ।। मू. (५०) संसारचक्क वालंमि सब्वेऽविय पुग्गला मए बहुसो।
आहारिया य परिणामिया य नाहं गओ तित्तिं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org