________________
वक्षस्कारः-३
पल्हायंतो अ मणं सीसं चोएइ आयरिओ ।।" परमाणुर्द्विविधः प्रज्ञप्तः, तद्यथा-सूक्ष्मश्च व्यावहारिकश्च, शस्त्रद्यविषयत्वादिको धर्म उभयोरपीति समानकक्षताद्योतनार्थं प्रत्येकं चकारः, तत्र सूक्ष्मस्य । ॥१॥ कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः ।
एकरसवर्णगन्धो द्विस्पर्श कार्यलिड्गश्च ॥ इत्यादिलक्षणलक्षितस्यात्यन्तपरमनिकृष्टतालक्षणं स्वरूपमतिरिच्यापरं वैशेषिकं रूपं न प्रतिपादनीयमस्तीतितंसंस्थाप्यापरं स्वरूपतो निरूपयति-अनन्तानां सूक्ष्मपरमाणुरूपपुद्गलानां सम्बन्धिनोये समुदयाः-त्रिचतुरादिमेलकास्तेषां याः समतयो-बहूनि मीलनानि तासांसमागमेनसंयोगेनैकीभावेनेतियावत् व्यावहारिकः परमाणुरेको निष्पद्यते, इदमुक्तं भवति-निश्चयनयो हि निर्विभागं सूक्ष्मंपुद्गलं परमाणुमिच्छति, यस्त्वेतैरनेकैर्जायते तं सांशत्वात् स्कन्धसेव व्यपदिशन्ति, व्यवहारनयस्तु तदनेकसातनिष्पन्नोऽपि यः शस्त्रच्छेदाग्निदाहादिविषयो न भवति तमद्यापि तथाविधस्थूलभावाप्रतिपत्तेः परमाणुत्वेन व्यवहरति, ततोऽसौ निश्चयतः स्कन्धोऽपि व्यवहारनयमतेनव्यावहारीकः परमाणुरुक्तः,अयंचस्कन्धत्वात्काष्ठवत्छेदादिविषयोभवतीतिवादिनंप्रत्याहमू. (२८) सत्येण सुतिखेणवि छेत्तु मितु च जं किर न सका।
तं परमाणु सिद्धा वयंति आईपमाणाणं ।। तत्रशस्त्रं नक्रामति-नसञ्चरति, असिक्षुरादिधारामाप्तोऽपिसन छिचेतनचभिद्यतेत्यर्थः, यद्यनन्तैः परमाणुभिर्निष्पन्नाः काष्ठादयःशस्त्रच्छेदादिविषया दृष्टास्तथाप्यनन्तस्यानन्तभेदत्वात्तावप्रमाणेन निष्पन्नोऽधापिसूक्ष्मत्वान्न शस्त्रच्छेदादिविषयतामासादयतीति भावः, एतेनाग्निदाह्यता जलार्द्रता गड्गाप्रतिश्रोतोविहन्यमानता जलकोथादिकं सर्वमपि निरस्तं, सर्वेषामपि तेषां शस्त्रत्वाविशेषात् अत्रार्थे प्रमाणमाह-शस्त्रण सुतीक्ष्णेनापि छेत्तुं-खड्गादिना द्विधा कर्तु भेत्तुंअनेकधा विदारयितुं सूच्यादिना वस्त्रदिवद्वा सच्छिद्रं कर्तु, वा विकल्पे, यं-पुद्गलादिविशेष किलेति निश्चये न शक्ताः, केऽपिपुरुषा इति शेषः ।
मू (२९) वावहारिअपरमाणूणं समुदयसमिइसमागमेमंसा एगा उस्साहसहिआइ वा सण्हिसहिआइ वा उद्धरेणूइ वा तसरेणूइ वा रहरेणूइ वा वालग्गेइ वा लिक्खाइ वा जूआइ वा जवमझेइ वाउस्सेहंगुलेइवा, अट्टउस्सण्हसहिआओसा एगा सहसण्हियाअट्ठसण्हसहिआओ साएगा उद्धरेणू अट्ठ उद्दरेणूओसा एगा तसरेणू अट्ट तसरेणूओ सा एगारहरेणू अट्ठरहरेणूओ से एगे देवकुरुत्तरकुराण मणुस्साणं वालग्गे अट्ठ देवकुरुत्तरकुराण मणुस्साण वालग्गा से एगे हरिवासरम्मयवासाण मणुस्साणं वालग्गे।
एवं हेमवयहेरण्णवयाण मणुस्साणंपुचविदेहअवरविदेहाणं मणुस्साण वालग्गा साएगा लिक्खा अह लिखाओ सा एगा जूआ अट्ट जूआओ से एगे जवमझे अट्ठ जवमज्झा से एगे अंगुले एतेणं अंगुलप्पमाणेणंछ अंगुलाई पाओबारस अंगुलाइ विहत्थी चउवीसं अंगुलाइंरयणी अडयालीसं अंगुलाई कुच्छी छनउइ अंगुलाई से एगे अक्खेइ वा दंडेइ वा धनूइ वा जुगेइ वा मुसलेइ वा नालिआइ वा, एतेणं धनुप्पमाणेणं दो धनुसहस्साइंगाउअंचत्तारि गाउआइंजोअणं, एएणंजोअणप्पमाणेणंजे पल्ले जोअणं आयामविखंभेणंजोयणंउड्ढे उच्चत्तेणं तंतिगुणं सविसेसं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org