________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/८ यस्य येन वा सपूर्वं सपूर्वं च तदपरं च २ तेन सपूर्वापरेण पूर्वापरसमुदायेनेत्यर्थः
-विजयद्वारेऽशीतं अशीत्यधिकंकेतुसहनं भवतीत्याख्यातं, मयाऽन्यैश्चतीर्थकृभिरिति शेषः, "विजयस्य णं दारस्स पुरओ नव भोमा पन्नत्ता, तेसिणं भोमाणं अंतो बहुसमरमणिज्जा भूमिभागापन्नताजावमणीणं फासो, तेसिणं भोमाणंउपिंउल्लोआपउमलया जावसामलयाभत्तिचित्ताजावसव्वतवणिजमया अच्छा जाव पडिरूवा, तेसिणं भोमाणंबहुमज्झदेसभाएजे से पंचमे भोमे तस्स णं भोमस्स बहुमज्झदेसमाए महं एगे सीहासणे पन्नत्ते, सीहासणवण्णओ, विजयदूसे जाव अंकुसे जाव दामा चिट्ठति" अत्र व्याख्या
विजयस्यद्वारस्यपुरतोनवभौमानि-विशिष्टानिस्थानानि प्रज्ञप्तानि, तुङ्गितु विजयस्स णं दारस्स एगमेगाए बाहाए णव णव भोमा पन्नत्ता' इति संख्याशब्दस्य पुरतो वीप्सावचनेन उभयबाहासत्कमीलनेनाष्टादशसंख्यातो भौमानां सम्भाव्यते, तत्वंतुसातिशयजनगम्यमिति तेषांच भौमानां भूमिभागःउल्लोकाश्चपूर्ववद्वक्तव्याः,तेषांचभौमानां बहुमध्यदेशभागे यत्पञ्चमं भौमतस्य बहुमध्यदेशभागे विजयद्वारधिपविजयदेवयोग्यं सिंहासनं प्रज्ञप्तं, तस्य च सिंहासनस्य वर्णनं विजयदूष्यकुम्भागमुक्तादामवर्णनं च प्राग्वत् 'उत्तरपुरछिमेणं एत्थ णं विजयस्स देवस्स चउण्हं सामानिअसाहस्सीणं चत्तारि भद्दासणसाहस्सीओ पन्नत्ताओ, तस्स णं सीहासनस्स दाहिणपुरच्छिमेणं एत्थमं विजअस्स देवस्स अअिंतरिआए परिसाए अट्ठण्हं देवसाहस्सीणं अट्ठ भद्दासणसाहस्सीओ पन्नत्ताओ, तस्स णं सीहासणस्स दाहिणेणं एत्थ णं विजयस्स देवस्स अमितरिआए परिसाए अट्टण्हं देवसाहस्सीणं अट्ठ महासणसाहस्सीओ पन्नत्ताओ, तस्स णं सीहासणस्स दाहिणेणं एत्थ णं विजयस्स देवस्स मज्झिमियाए परिसाए दसण्हं देवसाहस्सीणं दस मद्दासणसाहस्सीओ पन्नताए, तस्स णं सीहासणस्स दाहिणपञ्चच्छिमेमं एत्य णं विजयस्स देवस्स बाहिरियाए परिसाए बारसण्हं देवसाहस्सीणं बारस भद्दासणसाहस्सीओ पन्नत्ताओ, तस्स णं सीहासणस्स पुरच्छिमेणं दाहिणेणं पच्चच्छिमेणं उत्तरेणं एस्थ णं विजयस्स देवस्स सोलसआयरक्खदेवसाहस्सीणंसोलस भद्दासणसाहस्सीओपन्नत्ताओ, तंजहा-पुरच्छिमेणंचत्तारि साहस्सीओ, एवं चउसुवि जाव उत्तरेणं चत्तारि साहस्सीओ, अवसेसेसु भोमेसु पत्तेयं पत्तेयं सीहासणं सपरिवारंपन्नतं" अत्र व्याख्या
तस्यसिंहासनस्य अवरोत्तरेणं तिअपरोत्तरस्यांवायव्यकोणे इत्यर्थः, 'उत्तरेण तिउत्तरस्यां दिशि उत्तरपूर्वस्यां च-ईशानकोणे सर्वसङ्कलनया तिसृषु दिक्षु अत्र विजयदेवस्य चतुर्णा समाने-विजयदेवसशे आयुर्घतिविभवादौ भवाः सामानिकास्तेषां साहस्सीणं'तिप्राकृतत्वाद् दीर्घत्वं स्त्रीत्वं च सहस्राणां चत्वारि भद्रासनसहस्राणिप्रज्ञप्तानि, तस्य च सिंहासनस्य पूर्वस्यामत्र विजयदेवस्य चतसृणामग्रमहिषीणां, इह कृताभिषेकादेवीमहिषी'त्युच्यते, साच स्वपरिवारभूतानां सर्वासामपि देवीनामग्रा-प्रधाना, ताश्च ता महिष्यश्च अग्रमहिष्यस्तासामग्रमहिषीणां प्रत्येकमेकैकसहनसंख्यदेवीपरिवारसहितानां चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य दक्षिणपूर्वस्यामाग्नेय्यां विदिशीत्यर्थः, अत्र विजयस्य देवस्य अभ्यन्तरिकायाः पर्षदः -अभ्यन्तरपर्षदूपाणामष्टानां देवसहनाणांयोग्यान्यष्ट भद्रासनसहस्राणिप्रज्ञप्तानि, तस्य सिंहासनस्य दक्षिणस्यां दिशि अत्र विजयेवस्य मध्यमिकायाः पर्षदो दशानां देवसहस्राणां योग्यानि दश
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org