________________
वक्षस्कारः-७
५४१
क्रमादासीदस्मिन् परमगुरुरानन्दविमलः॥ ॥८॥
अन्तर्बाह्यमिति द्विधापि कुमतं श्रद्धावतां स्वागतं, निश्रद्धस्तु यथाशयं प्रकटितं विच्छिन्दतोऽस्य प्रभोः । बाह्यध्वान्तविभेदिनो दिनमणेः साम्यं न रम्यं न वा,
ध्वान्तद्वैतभिदोऽपि मन्दिरमणेः संरक्षतोऽधस्तमः॥ ॥९॥ स्वगच्छे स्वस्मिंश्च प्रथयति तरां स्म प्रथम
तस्तथा साधोश्चर्यां ध्रुवसमय एव प्रभुरसी।
यथा सैतत्पट्टाधिपतिपुरुषे संयतगणे,
क्रमादुर्वी गुर्वी प्रजनियशस्काऽनुववृते॥ ॥१०॥ तत्पट्टभूषणमणि सुगुरूप्तधर्मबीजप्रवर्द्धनपटुर्भरतक्षमायाम्।
सूरीश्वरो विजयदानगुरूर्बभूव, के वादिनो विजयदा न बभूवुरस्य ।। ॥११॥ नालीकनीरनिधिनिर्जरसिन्धुसेवा,
चक्रुश्चतुर्मुखचतुर्भुजचयचन्द्रचूडाः । यस्य प्रतापपरितापभूतो न भीता,
एते जडाश्रयिण इत्यपवादतोऽपि । ॥१२॥ · तत्पढें गुरुहीरहीरविजयो बिभ्राजयामासिवान्,
जाग्रभाग्यनिधि प्रियागमविधिश्चारित्रिणां चावधि।
यं सम्प्राप्य जगत्रयैकसुभगं मुक्तो मियो मत्सरः,
श्रीवागम्यामिव दीर्घकालजनितो ज्ञानक्रियाभ्यामपि॥ ॥१३॥ सौभाग्यं यस्य नाम्नो नृपसदसि गुणिष्वादितायां प्रसिद्धः,
सौभाग्यं देशनाया अकबरनृपति पादयोः पादुकारच्चा । सौभाग्यं यस्य पाणेरुपपदविजयः सेनसूरीश्वरोऽसौ,
सौभाग्यं दर्शनस्य त्वहमहमिकया स्वान्यलोकोपपातः ।। ॥१४॥ इदानीं तत्पट्टे गुरुविजयसेनो विजयते,
कलौ काले मूतः सुविहितजनाचारनिचयः । विरेजे राजन्वान् शशधरगणो येन विभुना, गुणग्रामो यस्माद् भवति विनयेनैव सुभगः ॥ खलास्तेजोराशिं चरणगुणराशिं सुविहिता, विनेयाश्चिदराशिं प्रतिवचनराशिं कुमतिनः ।
कवि कीर्ते राशि वरविनयराशिं च गुरवो, विदुः स्थाने जाने शुचिसुकृतराशिं पुनरमुम् ।।
गुरोरस्य श्रुत्वा श्रवणमधुरं चारु चरितं, स्वगन्धर्वोदगीतं शुचिगुणगणोपार्जनभवम् । चमतकारोत्कर्षात् ससलिलसहस्रनिमिषद्दक, पटक्लेदक्लेशं सुबहु सहते गिर्यसहनः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org