SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-७ कुलोवकुलंजोएइ, कुलंजोएमाणे कत्तिआनखत्तेजोएइ उव-भरणी कत्तिइण्णंजाव वतव्वं, मग्गसिरिन्नं भंते ! पुण्णिमं किं कुलं तं चैव दो जोएइ नो भवइ कुलोवकुलं, कुलं जोएमाणे मग्गसिरनक्खत्ते जोएइ उ० रोहिणी मग्गसिरन्नं पुण्णिमं जाव वत्तव्यं सिआइति। ____ एवं सेसिआओऽवि जाव आसाटिं, पोसिं जेट्ठामूलिं च कुलं वा उ० कुलोवकुलं वा, ससिआणं कुलं वा उवकुलं वा कुलोवकुलं न भण्णइ। साविट्ठिण्णं भंते ! अमावासं कति नक्खत्ता जोएंति ?, गो० ! दो नखत्ता जोएंति, तं०-अस्सेसा य महा य, पोट्टवइण्णं भंते ! अमावासं कति नखत्ता जोएंति ? गोअमा! दो पुव्वाफग्गुणी उत्तराफग्गुणी अ, अस्सोइण्णंभंते ! दो-हत्थेचित्ता य, कतिइण्णं दो--साईविसाहा य, मग्गसिरिन्नं तिन्नि-अणुराहा जेवामूलोअ, पोसिणिण दो-पुव्वासाढा उत्तरासाढा, माहिण्णं तिन्नि-अभिईसवणोधणिट्ठा, फग्गुणिं तिन्नि-सयमिसयापुब्बभध्वया उत्तरमध्वया, वेत्तिण्णं दो-रेवई अस्सिणी अ, वइसाहिण्णं दो-भरणी कत्तिआय, जेट्ठामूलिण्णं दो-रोहिणी मग्गसिरं च, आसाढिण्णं तिन्नि-अद्दा पुनव्वसू पुस्सो इति।। साविट्टिण्णं भंते! अमावासं किं कुलंजोएइ उवकुलं जोएइ कुलोचकुलंजोएइ ?, गो० कुलं वा जोइए उवकुलं वा जोएइ नो लब्भइ कुलोवकुलं, कुलं जोएमाणे महानखत्ते जोएइ, उवकुलं जोएमाणे अस्सेसानक्खत्ते जोएइ, साविट्टिण्णं अमावासं कुलं वा जोएइ उवकुलं वा जोएइ, कुलेण वाजुत्ता उवकुलेण वा जुत्ता साविट्ठीअमावासा जुत्तत्तिवत्तव्वं सिआ, पोट्टवईण्णं भंते! अमावासंतंचेवदोजोएइ कुलं वाजोएइ उपकुलं०, कुलंजोएमाणे उत्तराफग्गुणीनक्खत्ते जोएइ उव० पुवाफग्गुणी, पोट्ठवइण्णं अमावासं जाव वत्तव्वं सिआ, मग्गसिरिन्नंत चेव कुलं मूले नक्खत्तेजोएइ उ० जेट्ठा कुलोवकु० अनुराहाजावजुत्तत्तिवत्तव्वंसिआ, एवं माहीएफग्गुणीए आसाढीए कुलं वा उवकुलं वा कुलोवकुलं वा, अवसेसिआणं कुलं वा उवकुलं वा जोएइ । जया णं भंते ! साविट्ठी पुण्णिमा भवइ तयाणं माही अमावासा भवइ?, जया णं भंते ! माहीपुण्णिमा भवइ तया णं साविट्ठी अमावासा भवइ ?, हंता! गो०! जयाणं साविट्ठीतं चेव वत्तव्वं, जयाणं भंते! पोट्टवई पुण्णिमा भवइ तयाणं फग्गुणी अमावासा भवइ जया णं फग्गुणी पुण्णिमा भवइ तयाणं पोट्टवई अमावासा भवइ ?, हंता! गोअमा! तं चेव, एवं एतेणं अभिलावेणं इमाओ पुण्णिमाओ अमावासाओ नेअव्वाओ-अस्सिणी पुण्णिमा चेत्ती अमावासा कत्तिगी पुण्णिमा वइसाही अमावासा मग्गसिरी पुण्णिमा जेट्ठामूली अमावासा पोसी पुण्णिमा आसाढी अमावासा । वृ. कुलानामधस्तनानि नक्षत्राणि श्रवणादीनि उपकुलानि कुलानां समीपमुपकुलं तत्र वर्तन्तेयानि नक्षत्राणि तान्युपचारादुपकुलानीति व्युत्पत्तेः, यानि कुलानामुपकुलानांचाधस्तनानि तानि कुलोपकुलानि, अभिजिदादीनि द्वादशोपकुलानि, तद्यथा-श्रवणः उपकुलं पूर्वभद्रपदा उपकुलंरेवती उपकुलं भरणीउपकुलं रोहिणीउपकुलंपुनर्वसू उपकुलं अश्लेषाउपकुलं पूर्वाफाल्गुनी उपकुलं हस्तः उपकुलं स्वाति उपकुलं ज्येष्ठा उपकुलं पूर्वाषाढा उपकुलं, चत्वारि कुलोपकुलानि तद्यथा-अभिजित् कुलोपकुलं शतभिषक् कुलोपकुलं आर्द्रा कुलोपकुलं अनुराधा कुलोपकुलं, कुलादिसंज्ञाप्रयोजनं तु For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy