SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ४८२ जम्बूद्वीपप्रज्ञप्ति-उपागसूत्रम् ७/२७७ र्यवसानं वाच्यं, पूर्वापरविदेहापेक्षयाऽस्त्येव तदिति चेत् सूर्ययोश्चीर्णचरणं अपरं वा सूर्यद्वयं वाच्यं, ययोधारविशेषाद्दक्षिणोत्तरप्रतिपत्तिसमयापेक्षयोत्तसमये पूर्वापरयोः कालविशेषप्रतिपत्तिरित्यादिको भूयान्परवचनावकाश इत्यलंप्रसङ्गेन, पुव्वंगेणवित्तिपूर्वाङ्ग-चतुरशीतिवर्षलक्षप्रमाणं "पुवेणवित्ति पूर्व-पूर्वाङ्गमेव चतुरशीतिवर्षलक्षगुणितं, एवं चतुरशीतिवर्षलक्षगुणितमुत्तरोत्तरं स्थानं भवति, चतुर्नवत्यधिकं चाशतमन्तिमे स्थाने भवतीति, 'पढमाओस्सप्पिणी तिअवसर्पिण्याःप्रथमोविभागःप्रथमाऽवसर्पिणीचाशतमन्तिमेस्थाने भवतीति, 'पढमा ओस्सप्पिणीति अवसर्पिण्याः प्रथमो विभागः प्रथमाऽवसर्पिणी। _ 'जयाणमंते! दाहिणद्धे पढमा ओस० पडि० तयाणं उत्तरद्धेवि', इत्यादि व्यक्तं, नवर नेवास्त्यवसर्पिणी नैवास्त्युत्सर्पिणी, कुतइत्याह-अवस्थितः-सर्वथा एकस्वरूपस्तत्र कालः प्रज्ञप्तः हे श्रमण! हे आयुष्मन्! इति, अथ प्रस्तुताधिकारमुपसंहरनाह-, इत्येषा-अनन्तरोक्तस्वरूपा जंबूद्वीपप्रज्ञप्ति--आद्यद्वीपस्य यथावस्थितस्वरूपनिरूपिका ग्रन्थपद्धतिस्तस्यामस्मिन्नुपानेइत्यर्थः, सूत्रेचविभक्तिव्यत्ययःप्राकृतत्वात, सूर्याधिकारप्रतिबद्धापदपद्धतिर्वस्तूनां मण्डलसङ्ख्यादीनां समासः-सूर्यप्रज्ञप्तयादिमहाग्रन्थापेक्षया संक्षेपस्तेन समाप्ता भवति। अथचन्द्रवक्तव्यप्रश्नमाह-'जंबुद्दीवेण मित्यादि, जंबूद्वीपे भदन्त! द्वीपेचन्द्रावुदीचीनप्राचीनदिग्भागे उद्गत्य प्राचीनदक्षिणदिग्भागे आगच्छतः इत्यादि यथा सूरवक्तव्यता तथा चन्द्रवक्तव्यता, यथा वाशब्दोऽत्र गम्यः पञ्चमशतस्य दशमे उद्देशके चन्द्रनाम्नि, कियत्पर्यन्तं सूत्रं ग्राह्यमित्याह-यावदवस्थितः तत्र कालः प्रज्ञप्तः हे श्रमण ! हे आयुष्मन् ! इति, अत्राप्युपसंजिहीर्षुराह-'इच्चेसा इत्यादि, व्याख्यानं पूर्ववत्, परंसूर्यप्रज्ञप्तिस्थानेचन्द्रप्रज्ञप्तिर्वाच्या। एतेषां ज्योतिष्काणां चारविशेषात् संवत्सरविशेषाः प्रवर्त्तवन्त इति तद्भेदप्रश्नमाह-- मू. (२७८) कति गंभंते! संवच्छरा पन्नत्ता?, गो०! पंच संवच्छरा पं०, तं०-नक्खत्तसंवच्छो जुगसं० पमाणस लक्खणसंवच्छरे सणिच्छरसंवच्छरे । नक्खत्तसंवच्छरे णं मंते! कइविहे प०?, गो०! दुवालसविहे पं०, सावणे भद्दवए आसोए जाव आसाढे, जंवा विहफ्फई महग्गहे दुवालसेहिं संवच्छरेहिं सबनक्खत्तमंडलं समाणेइ सेत्तं नक्खतसंवच्छरे। जुगसंवच्छरेणं भंते! कतिविहे प०गो० पंचविहे पं०, तंजहा-चंदे चंदे अभिवद्धिए चंदे अमिवद्धिए चेवेति, पढमस्स णं मंते! चन्दसंवच्छरस्स कई पब्वा प०?, गो० चोव्वीसं पव्वा प० बितिअस्स णं भंते! चंदसंवच्छरस्स कइ पव्वा प०, गो०! चउच्चीसं पव्वा प०एवं पुच्छा ततिअस्स, गो०! छब्बीसं पव्वा प०, चउत्थस्स चंदसंवच्छरस्स चोवीसं पव्वा, पंचमस्स णं अहिवद्धिअस्स छब्बीसं पव्वा य प० एवामेव सपुवावरेणं पंचसंवच्छरिए जुए एगे चउव्वीसे पव्वसए प० सेत्तं जुगसंवच्छरे। पमाणसंबच्छरेणं भंते! कतिविहे पन्नते?, गोअमा! पंचविहे पन्नते, तंजहा-नरखते चन्दे उऊ आइच्चे अभिवद्धिए, सेतं पमाणसंवच्छरे इति। लक्खणसंवच्छरेणं भंते ! कतिविहे पन्नत्ते?, गोअमा! पंचविहे प, तंजहा वृ.तत्रनक्षत्रेषुभवो नाक्षत्रः, किमुक्तं भवति? -चन्द्रश्चारंचरन्यावता कालेनाभिजित आरभ्योत्तराषाढानक्षत्रपर्यन्तं गच्छति तटप्रमाणो नाक्षत्रो मासः, यदिवा चन्द्रस्य नक्षत्रमण्डले www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy