________________
वक्षस्कारः-७
४७९
जंबुद्दीवे २ मंदरपुरस्थिमेणं जहन्नए दुवालसमुहुत्ते दिवसे भवइतया णं पञ्चत्थिमेणवि० जयाणं पञ्चस्थिमेणवि० तया णं जंबुद्दीवे दीवे मंदरस्स उत्तरदाहिणेणं उक्कोसिआ अट्ठारसमुहुत्ता राई भवइ?, हंता गोअमा! जाव राई भवइ, जया गंभंते!जंबुद्दीवे २ दाहिणद्धे वासाणं पढमे समए पडिवजइ तया णं उत्तरद्धेवि वासाणं पढमे समए पडिवाइ, जया णं उत्तरद्धे वासाणं पढमे समएपडिवाइ तयाणंजंबुद्दीवे२ मंदरस्सपव्वयस्सपुरस्थिमपञ्चस्थिमेणंअनंतरपुरे-खडसमयसि वासाणं पढमे समए पडिवज्जइ तया णं जंबुद्दीवे २ मंदरस्स पुरथिमपञ्चस्थिमेमं अनंतरपुरेक्खडसमयंसि वासाणं पढमे समए पडिवाइ?, हंता गोअमा! जया णं भंते! जंबुदीवे २ दाहिणद्धे वासाणं पढमे समए पडिवजइ तहेव जावपडिवाइ, जयाणं भंते! जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरस्थिमेणं वासाणं पढमे समए पडिवज्जइ तया णं पञ्चस्थिमेणवि वासाणं पढमेसमए।जयाणंपञ्चत्थिमेणं वासामंपढमे समएतयाणंजाव मंदरस्सपव्वयस्स उत्तरदाहिणेणं अनंतरपच्छाकडसमयंसि वासाणं पढमे समए पडिवण्णे भवइ , हंता ! गोअमा! जयाणंभंते! जंबुद्दीवे दीवे मंदरस्स पुरस्थिमेणं एअंचेव सव्वं उच्चारेअव्वं जाव पडिवण्णे भवइ, एवं जहा समएणं अभिलाबो भणिओ वासाणं तहा आवलिआएवि भणिअव्वो, आणापाणूवि थोवेणवि लवेणवि मुहुत्तेणवि अहोरत्तेणवि पक्खेणवि मासेणवि उऊणवि, एएसि सव्वेसिं जहा समयस्स अभिलावो तहा भाणिअव्वो,जया णं भंते! जंबुद्दीवे २ हेमंताणं पढमे समए पडिवाइ, जहेव वासाणं अभिलावो तहेव हेमंताणवि गिम्हाणवि भाणिअव्वो, जाव उत्तर०, एवं एए तिन्निवि, एतेसिं तीसं आलावगा भाणिअव्वा।
जया णं भंते ! जंबुद्दीवे २ मंदरस्स दाहिणद्धे पढमे अयणे पडिवज्जइ तया मं उत्तरद्धेवि पढमे अयणेपडिवाइ जहासमएणंअभिलावोतहेव अयणेणविभाणिअव्वोजावअनंतरपच्छाकडसमयंसिपढमे अयमेपडिवण्णे भवइ,जहा अयणेणं अभिलावोतहा संवच्छरेणविभाणिअब्बो जुएणविवाससएणविवाससहस्सेणविवाससयसहस्सेणविपुल्वंगेणवि पुव्वेणवितुडिअंगेणवि तुडिएणवि, एवं पुव्वे २ तुडिए २ अडडे २ अववे २ हूहूए २ उप्पले २ पउमे २ नलिणे २ अस्थनिउरे २ अउए २ नउए अ २ पउए अ २ चूलिए अ २ सीसपहेलिए अ २ पलिओवीणवि सागरोवमेणवि माणिअब्बो । जयाणंभंते! जंबुद्दीवेदीवे दाहिणद्वे पढमाओसप्पिणी पडिवनइ तयाणं उत्तरद्धेवि पढमा ओसप्पिणी पडिवज्जइ, तयाणं उत्तरदेवि पढमा ओसप्पिणी पडिवाइ, जया णं उत्तरद्धे पढमा तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपञ्चस्थिमेणं-नेवस्थि ओसाप्पिणी नेवस्थि उस्सप्पिणी अवट्ठिए णं तत्थ काले पन्नते समणाउसो!, हंता गोअमा! तं चेव उच्चारेअव्वं जाव समणाउसो!,जहाओसप्पिणीए आलावओ भणिओएवं उस्सप्पिणीएवि भाणि अव्यो'त्ति अत्र व्याख्या अथोक्तक्षेत्रविभागानुसारेण दिवसरात्रिविभागमाह-यदा भगवन् ! जंबूद्वीपे द्वीपे मेरुतो दक्षिणार्द्धदक्षिणभागे दिवसो भवितदोत्तरार्द्धऽपिदिवसोभवति, एकस्य सूर्यस्यैकदिशि मण्डलचारेऽपरस्य सूर्यस्य तत्सम्मुखीनायामेवापरस्यां दिशि मण्डलचारसम्भवत्, इह यद्यपि यथा दक्षिणार्द्ध तथोत्तरार्द्ध इत्युक्तं तथापि दक्षिणभागेउत्तरभागे चेति बोध्यं, अर्द्धशब्दस्य भाग-मात्रार्थत्वात्, यतो यदि दक्षिणार्द्ध उत्तरार्द्धच समग्र एव दिवसः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org