________________
४०५
वक्षस्कारः-५ २-४-६ सहस्राणि शुक्रंद्रस्य १-२-४ सहस्राणि सहनरेंद्रस्य ५०० शतानि १० शतानि २० शतानि आनतप्राणतेंद्रस्य २ शते साढे ५ शतानि १० शतानि आरणाच्युतेंद्रस्य १ शतं २ शते साढे ५०० शतानि।
इमाश्च तत्तदिंद्रवर्णके 'तिण्हं परिसाणमित्याद्यालापके यथासंशयं भाव्याः, शक्रेशानयोर्दैवीपर्षत्रयं जीवाभिगमादिषूक्तमपि श्रीमलयगिरिपादैः स्वावश्यकवृत्तौ जंबूद्वीपप्रज्ञप्तिमध्यगतोऽयमितिलिख्यमानजिनजमाभिषेकमहग्रंथे नोक्तमितिमया तदनुयायित्वेन नालेखि, आत्मरक्षाः-अङ्गरक्षका देवाः सर्वेषामिंद्राणां स्वस्वसामानिकेभ्यश्चतुर्गुणाः, एते चेत्यं वर्णके अभिलाप्याः 'चउण्हंचउरासीणं आयरक्खदेवसाहस्सीणंछउण्हंअसीईणंआयरक्खदेवसाहस्सीणं चउण्हं बावत्तरीणं आयरक्खदेवसाहस्सीणं आहेवच्छ' इत्यादि, तथा यानविमानानि सर्वेषां योजनशतसहस्रविस्तीर्णानिउच्चत्वेन स्वविमानप्रमाणानि इंद्रस्य स्वस्वविमानसौधर्मावतंसकादि तस्येव प्रमाणं पञ्चशतयोजनादिकं येषां तानि तथा, अस्यायमर्थः__आद्यकल्पद्विकविमानानामुच्चत्वेपञ्चयोजनशतानि द्वितीयेद्विकेषट्योजनशतानितथा तृतीयेद्विकेसप्ततथाचतुर्थे द्विकेऽष्टौततोऽग्रेतनेकल्पचतुष्केविमानानामुच्चत्वं नव योजनशतानि, तया सर्वेषामहेंद्रध्वजाः योजनसाहनिकाः-सहस्रैर्योजनविस्तीर्णा शक्रवर्जा मंदरे समवसरति यावत्पर्युपासते यावपदसंग्रहः प्राग्वत् । अथ भवनवासिनः
म.(२३६) तेणं कालेणंतेणं समएणं चमरे असुरिंदे असुरराया चमरचंचाए रायहाणीए समाए सुहम्माए चमरंसि सीहासणंसिछउसठ्ठीए सामानिअसाहस्सीहिं तायत्तीसाए तायत्तीसेहिं चउहि लोगपालेहिं पञ्चहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अनिएहिं सत्तहिं अनियाहिवर्हि चउहि चउसडीहिं आयरक्खसाहसीहिं अन्नेहि अजहा सके नवरं इमंनाणत्तंदुभो पायताणीआहिवई ओघस्सरा घंटा विमाणं पन्नासंजोअणसहस्साई महिंदज्झओ पंचजोअणसयाई विमाणकारी आमिओगिओ देवो अवसितंचेव जाव मंदरे समोसरइ पञ्जवासईति
तेणंकालेणंतेणंसमएणंबली असुरिदेअसुररायाएवमेव नवरंसट्ठी सामाणीअसाहस्सीओ घउगुणा आयरक्खा महादुमो पायत्तीमीआहिवई महाओहस्सरा घंटा सेसं तं चैव परिसाओ जहा जीवाभिगमे इति।
तेणं कालेणं तेणं समएणं धरणे तहेव नाणतंछ सामानिअसाहस्सीओ छ अग्गमहिओ चउग्गुणा आयरक्खा मेघस्सरा घंटा भद्दसेणोपायत्ताणीयाहिबई विमाणं पणवीसंजोअणसहस्सां महिंदज्झओ अद्धाइजाइंजोअणसयाई एवमसुरिंदवजिआणं भवणवासिइंदाणं, नवरं असुराणं ओघस्सरा घंटा नागाणं मेघस्सरा सुवण्णाणं हंसस्सरा विचूर्ण कोंचस्सरा अग्गीणं मंजुस्सरा दिसाणं मंजुघोसा उदहीणं सुस्सरा दीवाणं महुरस्सरा वाऊणं नंदिस्सरा थणिआणं नंदिघोसा।
वृ. 'तेणं कालेणं तेणं समएण'मित्यादि प्राग्वत्, चमरोऽसुरेंद्रोऽसुरराजा चमरचञ्चायां राजधांयांसभायां सुधर्मायां चमरे सिंहासने चतुःषष्ट्या सामानिकसहनैः त्रयस्त्रिंशता त्रायस्त्रिंशः चतुर्भिः लोकपालैः पञ्चभिरग्रमहिषीभिः सपरिवाराभितिसृभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतभिचतसृभिः चतुःषष्टिभिरात्मरक्षकसहनैः अयैश्चेत्यालापकांशेनसम्पूर्णआलापकस्त्वयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org