________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ५/२२९
वीईवयमाणे २ तिरियमसंखिजाणं दीवसमुद्दामं मज्झमज्झेणं जेमेव नंदीसरवरे दीवे जेणेव दाहिणपुरत्थिमिल्ले रइकरगपव्वए तेणेव उवागच्छइ २ त्ता एवं जा चेव सूरिआभस्स वत्तव्वया नवरं सक्काहिगारो वत्तव्वो इति जाव तं दिव्वं देविद्धिं जाव दिव्वं जाणविमाणं पडिसाहरमाणे २ -जाव जेणेव भगवओ तित्थयरस्स जम्मणनगरे जेणेव भगवओ तित्ययरस्स जम्मणभवणे तेणेव उवागच्छति २ त्ता भगवओ तित्थयरस्स जम्मणभवणं तेणं दिव्वेणं जाणविमाणेणं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ त्ता भगवओ तित्थयरस्स जम्मणभवणस्स उत्तरपुरत्थिमे दिसीभागे चतुरंगुलमसंपत्तं धरणियले तं दिव्वं जाणविमाणं ठवेइ २ त्ता अट्ठहिं अग्गमहिसीहिं दोहिं अनीएहिं गंधव्वाणीएण य नट्टाणीएण य सद्धिं ताओ दिव्वाओ जाणविमाणाओ पुरत्थिमिल्लेणं तिसोवाणपडिरूवएणं पञ्च्चोरुहइ । तए णं सक्करस्स देविंदस्स देवरन्नो चउरासीइ सामानिअसाहस्सीओ दिव्वाओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पत्रोरुहइ ।
तए णं सक्करस देविंदस्स देवरन्नो चउरासीइ सामानिअसाहस्सीओ दिव्वाओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पञ्चोरुहंति, अवसेसा देवा य देवीओ अ ताओ दिव्वाओ - जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पञ्चोरुहंतित्ति ।
तणं से सक्के देविंदे देवराया चउरासीए सामानि असाहस्सीएहिं जाव सद्धिं संपरिवुडे सव्विद्धीए जाव दुंदुभिनिग्घोसणाइयरवेणं जेणेव भगवं तित्थयरे तित्ययरमाया य तेणेव उवागच्छइ २ त्ता आलोए चेव पणामं करेइ २ ता भगवं तित्थयरं तित्थयरमायरंच तिक्खुत्तो आयाहिणपयाहिणं करेइ २ त्ता करयल जाव एवं वयासी
नमोत्थु ते रयणकुच्छिधारए एवं जहा दिसाकुमारीओ जाव धन्नासि पुन्नासि तं कयत्थाऽसि, अहण्णं देवाणुप्पिए! सक्के नाम देविंदे देवराया भगवओ तित्थयरस्स जम्मणमहिमं करिस्सामि, तंतुब्भाणि भाइव्वंतिकट्टु ओसोवणिं दलयइ २ ता तित्थयरपडिरूवगं विउव्वइ तित्थयरमाउआए पासे ठवइ २ त्ता पञ्च सक्के विउव्वइ विउव्वित्ता एगे सक्के भगवं तित्थयरं करयलपुडेणं गिves एगे सक्के पिटुओ आयवत्तं धरेइ दुवे सक्का उभओ पासिं चामरुक्खेवं करेति एगे सक्के पुरओ वज्रपाणी पकडइति ।
तएण से सक्के देविंदे देवराया अन्नेहिं बहूहिं भवणवइवाणमंतरजोइसवेमाणिएहिं देवेहिं देवीहि असद्धिं संपरिवुडे सव्विद्धीए जाव नाइएणं ताए उक्किट्ठाए जाव वीईवयमाणे जेणेव मंदरे पव्वए जेमेव पंडगवने जेणेव अभिसेअसिला जेणेव अभिसे असीहासणे तेणेव उवागच्छइ २ त्ता सीहासणवरगए पुरत्याभिमुहे सण्णिसण्णेत्ति ।
वृ. 'तएण 'मित्यादि, ततः स शक्र इत्यादि व्यक्तं दिव्यं-प्रधानं जिनेंद्रस्य भगवतो । डभिगमनाय - अभिमुखगमनाय योग्यं उचितं याध्शेन वपुषा सुरसमुदायसर्वातिशायश्रीर्भवति ताध्शेनेत्यर्थः ‘सर्वालङ्कारविभूषितं सर्वै - शिरः श्रवणाद्यलङ्कारैर्विभूषितं, उत्तरवैक्रियशरीरत्वात्, स्वाभाविक वैक्रियशरीरस्य तु आगमने निरलङ्कारतयैवोत्पादश्रवणात् उत्तरं भवधारणीयशरीरापेक्षया कार्योत्पत्तिकालापेक्षया चोत्तरकालभावि वैक्रियरूपं विकुर्वति, विकुर्व्य चाष्टाभिरग्रमहिषीभि सपरिवाराभिः प्रत्येकं २ षोडशदेवीसहस्रपरिवारपरिवृताभिर्नाटयानीकेन गंधर्वानीकेन च सार्द्ध तं विमानमनुप्रदक्षिणीकुर्वन् २ पूर्वदिकस्थेन त्रिसोपानेनारोहति, आरुह्य च यावच्छब्दात् 'जेणेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
roo