________________
वक्षस्कारः-५
३९७
'तएण'मित्यादि, ततः शक्रो देवेन्द्रोदेवराजातान् बहून्वैमानिकान् देवान् उपतिष्ठमानान् पश्यति दृष्टवाच हट्टतुट्ठ इत्येकदेशेन सर्वोऽपिहर्षालापको ग्राह्यः, पालकनामविमानविकुर्वणाधिकारिणमाभियोगिकंदेवंशब्दयन्ति, शब्दयित्वाच एवमवादीत्, यदवादीतदाह-खिप्पामेव'ति, इदंयानविमानवर्णकंप्राग्वत्, नवरंयोजनशतसहस्रविस्तीर्णमित्यत्र प्रमाणांगुलनिष्पन्न योजनलक्षं ज्ञेयं, ननु वैक्रियप्रयोगजनितत्वेनोत्सेधांगुलनिष्पन्नत्वमप्यस्य कुतो नेतिचेन्न 'नगपुढविविमाणाई मिणसुपमाणंगुलेणंतु' इथि वचनात् अस्य प्रमाणांगुलनिष्पन्नत्वंयुक्तिमत्, नच 'नगपुढविविमाणाई तिवचनंशाश्वतविमानापेक्षयान यानविमानापेक्षयेत्तिज्ञेयंअस्योत्सेधांगुलप्रमाणनिष्पन्नत्वे जंबूद्वीपान्तः सुखप्रवेशनीयत्वेन नन्दीश्वरे विमानसंकोचनस्य वैयर्थ्यांपत्तेः, तथा श्रीस्थानाङ्गे चतुर्थाध्ययने ‘चत्तारि लोगेसमा पन्नत्ता, तंजहा___अपइट्ठाणे नरए १ जंबुद्दीवे दीवे २ पालए जाणविमाणे ३ सव्वट्ठसिद्धे महाविमाणे ४ इत्यत्रापि पालकविमानस्य जंबूद्वीपादिभिः प्रमाणतः समत्वं प्रमाणांगुलनिष्पन्नत्वेनैव सम्भवतीति दिक, तथा पञ्चशतयोजनोचं शीघ्रं त्वरितजवनं, अतिशयेन वेगवदित्यर्थः, निर्वाहि-प्रस्तुतकार्यनिर्वहणशीलं पश्चात्पूर्वपदेन कर्मधारयः, एवंविधं दिव्यं यानविमानं विकुर्वस्व विकुळच एतामाज्ञप्तिं प्रत्यर्पय, कृतकृत्यो निवेदय इत्यर्थः । तदनु यदनुतिष्ठति स्म पालकस्तदाह
पू. (२२८) तए णं से पालयदेवे सक्केणं देविंदेणं देवरन्ना एवं वुते समाणे हट्टतुट्ठ जाव उब्विअसमुग्घाएणं समोहणित्ता तहेव करेइ इति, तस्स णं दिव्वस जाणवमाणस तिदिसिं तओ तिसोवाणपडिरूवगा वण्णओ, तेसिणं पडिरूवगाणंपुरओपत्तेअंर तोरणावण्णओजावपडिरुवा ।
तस्सणंजाणविमाणस्स अंतो बहुसमरमणिजे भूमिभागे, से जहानामएआलिंगपुक्खरेइ वा जाव दीविअचम्मेइ वा अनेगसंकुकीलकसहस्सवितते आवडपञ्चावडसेढिपसेढिसुत्थिअसोवत्थिअवद्धमाण पूसमामवमच्छंडगमगरंडगजारमारफुल्लावलीपमपत्तसागरतरंगवसंतलयप उलयभत्तिचित्तेहिं सच्छाएहिं सप्पमेहिं समरीइएहि सउज्जोएहिं नानाविहपञ्चवण्णेहिं मणीहिं उवसोमिए ।
तेसिणं मणीणं वण्णे गंधे फासे अभाणिअव्वे जहा रायप्पसेणइज्जे, तस्स णं भूमिभागस्सबहुमज्झदेसभआए पिच्छाघरमण्डवे अनेगखम्भसयसण्णिविटेवण्णओजाव पडिस्वे, तस्स उल्लोए पउमलयभत्तिचित्ते जाव सव्वतवणिजमए जाव पडिलवे, तस्स णं मंडवस्स बहुसमर मणिजस्स भूमिभागस्स बहुमज्झदेसभागसिमहंएगा मणिपेढिआअट्ठजोअणाइंआयामविक्खम्भेणं चत्तारि जोअणाई बाहल्लेणं सबमणिमयी वण्णओ, तीए उवरि महं एगे सीहासणे वण्णओ, तस्सुवरि महं एगे विजयदूसे सब्बरयणामए वण्णओ, तस्स मज्झदेसभाए एगे वइरामए अंकुसे
एस्थ णं महं एगे कुम्भिक्के मुत्तादामे, से णं अन्नेहिं तदद्धचत्तप्पमाणमित्तेहिं चउहिं अद्धकुम्भिक्केहिं मुत्तादामेहिं सव्वओ समंता संपरिक्खित्ते, ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरगमण्डिआ नानामणिरयणविविहहारद्धहारउवसोमिआ समुदया ईसि अन्नमन्नमसंपत्ता पुब्वाइएहिं वाएहिं मंदं एइजमाणा २ जाव निबुइकरेणं सद्देणं ते पएसे आपूरेमाणा २ जाव अईव उवसोभेमाणा २ चिट्ठतित्ति । तस्स णं सीहासणस्स अवरत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं एत्थ णं सक्कस्स चउरासीए सामानिअसाहस्सीणं चउरासीइ भद्दासणसाहस्सीओ पुरथिमेणं
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only