________________
३५६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१८७ फेणमालिणी नई ४, वग्गू विजए चक्कपुरा रायहाणी नागे वक्खारपव्वए ५, सुवग्गू विजए खग्गपुरा रायहाणीगंभीरमालिणी अंतरनई ६, गंधिले विजएअवज्झा रायहाणी देवेवक्खारपव्वए ७, गंधिलावई विजए अओज्झा रायहाणी ८। एवंमन्दरस्सपव्वयस्स पञ्चथिमिल्लंपासंभाणिअव्वं तत्य ताव सीओआए नईए दक्खिणिल्ले णं कूले इमे विजया, तंमू. (१८८) पम्हे सुपम्हे महापम्हे, चउत्थे पम्हगावई।
संखे कुमुए नलिने, अट्टमे नलिनावई ।। मू. (१८९)इमाओ रायहाणीओ, तं०-आसपुरा सीहपुरा महापुरा चेव हवइ विजयपुरा
अवराइआ य अरया असोग तह वीअसोगाय॥ मू. (१९०) इमे वक्खारा, तंजहा-अंके पम्हे आसीविसे सुहावहे एवं इत्थ परिवाडीए दो दोविजया कूडसरिसनामया भाणिअव्वा दिसा विदिसाओ अभा० ओष सीओआमुहवणंच मा० सीओआए दाहिणिलं उत्तरिलंच, सीओआए उत्तरिले पासे इमे विजया, तंजहामू. (१९१) वप्पे सुवप्पे महावप्पे चउत्ये वप्पयावई।
वग्गू असुवग्गू अ, गंधिले गंधिलावई (रायहाणीओ इमाओ तंजहा)। मू. (१९२) विजया वेजयंती जयंती अपराजिआ।
चक्कपुरा खग्गपुरा हवइ अवज्झा अउज्झा य॥ मू. (१९३) इमे वक्खारा तंजहा-चंदपब्बए १ सूरपव्वए २ नागपव्वए ३ देवपव्वए४, इमाओ नईओसीओआए महानईए दाहिणिल्ले कूले-खीरोआसीहसोआअंतरवाहिणीओ नईओ ३, उम्मिमालिणी १ फेणमालिणी २ गंभीरमालिणी ३ उत्तरिलविजयाणंतराउत्ति, इत्य परिवाडीए दोदो कूडा विजयसरिसमामया भाणिअब्बा, इमे दो दोकूडाअवडिआतंजहा-सिद्धाययनकूडे पव्ययसरिसनामकूडे।
वृ. “एवं पम्हे विजए'इत्यादि, स्पष्टेऽप्यत्रलिपिप्रमादा भ्रमइति तन्निरासाय शब्दसंस्कारमात्रेण लिख्यते-पक्ष्मो विजयः अश्वपुरी राजधानी, सूत्रे चाकारः आर्षत्वात्, एवमग्रेऽपि, अशावती वक्षस्कारपर्वतः सुपक्ष्मो विजयः सिंहपुरा राजधानी क्षीरोदा अन्तरनदी २, महापक्ष्मो विजयःमहापुरीराजपू: पक्ष्मावती वक्षस्कारः३, पक्ष्मावती विजयः विजयपुरी राजधानी शीतस्रोता महानदी४, शंखो विजयः अपराजिता नगरी आशीविषो वक्षस्कारः ५, कुमुदो विजयः अरजपूः अन्तर्वाहिनी नदी ६ नलिनो विजयः अशोका ७, सुखावह वक्षस्कारः, नलिनावती विजयः सलिलावतीति पर्यायः, वीतशोका राजधानी ८ दाक्षिणात्यं शीतोदामुखवनखण्डमिति ।
अथ चतुर्थविभागावसरः-'उत्तरिल्ले इत्यादि, एवमेवोक्तन्यायेनैव दाक्षिणात्यशीतामुखवनानुसारेणोत्तरदिग्भाविशीतोदामुखवनखण्डे भणितव्यं, यथाशीतायाःऔत्तराहमुखवनव्याख्यातं तथा व्याख्येयमित्यर्थः, चतुर्थविगविजयादयस्त्विमे-वप्रोविजयो विजयाराजधानीचन्द्रो वक्षस्कारपर्वतः १, सुवप्रो विजयो वैजयन्ती राजधानी और्मिमालिनी नदी २, महावप्रो विजयो वजयन्ती राजधानी सूरो वक्षस्कारपर्वतः ३, वप्रावती विजयोऽपराजिता राजधानी फेनमालिनी नदी ४, वल्गुर्विजयश्चक्रपुरा राजधानी नागोवक्षस्कारः५, सुवल्गुर्विजयः खड्गपुरी राजधानीगम्भीरमालिनी अन्तरनदी, गम्भीरं जलं मलते-धारयतीति गम्भीरमालिनी, एवं और्मिमालिनी फेनमालिनीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org