________________
३४२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१६९ __ से केणडेणं भंते ! एवं वुझइ कच्छे विजए २?, गो० कच्छे विजए वेअद्धस्स पव्वयस्स दाहिणेणं सीआ महानईए उत्तरेणं गंगाए महानईए पञ्चत्थिमेणं सिंधूए महानईए पुरस्थिमेणं दाहिणद्धकच्छविजयस्स बहुमज्झदेसभाए, एत्थ णं खेमानामं रायहाणी पं० विणीआरायहाणीसरिसा भा०।
___ तत्थणंखेमाएरायहाणीएकच्छेनामंराया समुप्पजइ, महया हिमवंतजावसव्वंभरहोअवणं भा० निक्खमणवज्जं सेसं सव्वं भा० जावभुंजए माणुस्सए सुहे, कच्छनामधेजे अकछे इत्य देवे महद्धीए जाव पलिओवमहिईए परिवसइ, से एएणडेणं गो० एवं वुच्चइ कछे विजए कच्छे विजए जाव निन्छ।
वृ.अथोत्तरार्द्धक्छ प्रश्नयति-'कहिणमित्यादि, व्यक्तं, तथैव दक्षिमार्द्धकच्छवद् ज्ञेयं यावत्सिद्धयन्तीति, अथैतदन्तर्वर्तिसिन्धुकुंडं वक्तव्यमित्याह-'कहि ण'मित्यादि, व्यक्तं, परं नितम्बः-कटकः, लाघवार्थमतिदेशमाह-'भरतसिन्धुकुंडसिसं सव्वं नेअब्वं' इत्यादि, सर्वंगतार्थं, गङ्गागमेन व्याख्यातत्वात्, तत्रैव ऋषभकूटवक्तव्यमाह-'कहि न मित्यादि, प्राग्वत्, अथ गङ्गाकुंडप्रस्तावनार्थमाह-'कहि ण'मित्यादि, सिन्धुकुंडगमो निर्विशेषः सर्वोऽपि वाच्यः, परं ततो गङ्गानदी खण्डप्रपातगुहायाअधो वैताढयं विभिद्य दक्षिणे भागेशीतां समुपसर्पतीति, ननु भरते नदीमुख्यत्वेन गङ्गामुपवर्ण्य सिन्धुरुपवर्णिता इह तु सिन्धुरुपवर्ण्य सा वर्ण्यते इति कथं व्यत्ययः?,उच्यते, इहमाल्वद्वक्षस्कारतोविजयप्ररूपणायाः प्रकान्तत्वेन तदासनत्वात् सिन्धुकुंडस्य प्रथमं सिन्धुप्रूपणा ततो गङ्गाया इति।
अथ केनार्थेन भदन्त ! एवमुच्यते कच्छो विजयः २ ? गौ० कच्छे विजये वैताढयस्य दक्षिणस्यां शीताया महानद्या उत्तरस्यां गङ्गायाः महानद्याः पश्चिमायां सिन्धो-महानद्याः पूर्वस्यां दक्षिणार्द्धकच्छविजयस्य बहुमध्यदेशभागे-मध्यखण्डेऽत्रान्तरे क्षेमानाम्ना राजधानी प्रज्ञप्ता, विनीताराजधानीसशीभणितव्या, तत्र क्षेमायांराजधान्याकच्छोनाम-राजा चक्रवर्ती समुत्पद्यते, कोऽर्थः ?-यस्तत्र षट्खण्डभोक्ता समुत्पद्यते स तत्र लोकैः ‘कच्छ' इति व्यवह्रियते, अत्र वर्तमाननिर्देशेन सर्वदापि यथासम्भवं चक्रवर्युत्पत्ति सूचिता, न तु भरत इव चक्रवर्तयुत्पत्ती कालनियम इति, 'महयाहि मवन्ते'त्यादिकः सर्वो ग्रन्थो वाच्यः यावत्सर्वं भरतस्य क्षेत्रस्य ओअवणमिति-साधनं स्वायत्तीकरणं भरतस्य चक्रिण इति शेषः, निष्क्रमणं-प्रव्रज्याप्रतिपत्तिस्तद्वऊं भणितव्यं, भरतचक्रिणा सर्वविरतिर्गृहीता कच्छचक्रिणस्तु तदग्रहणेऽनियम इति, कियत्पर्यन्तमित्याह___ यावद्भुङ्क्ते मानुष्यकानि सुखानि, अथवाकच्छनामधेयश्चात्र कच्छेविजयेदेवः पल्योपमस्थितिकः परिवसतितेनार्थेन गौ० एवमुच्यते-कच्छराजस्वामिकत्वात् कच्छदेवाधिष्ठितत्वाच्च कच्छविजयः २ इति, यावन्नित्य इत्यन्त मन्योऽन्याश्रयनिवारणार्थकं सूत्रप्राग्वदेव योजनीयमिति गतःप्रथमो विजयः, अथ यतोऽयं पश्चिमायामुक्तं तं चित्रकूटं वक्षस्कारं लक्षयन्नाह
मू. (१७०) कहि णं भंते ! जंबुद्दीवेदीवे महाविदेहे वासे चित्तकूडे नामं वक्खारपव्वए पन्नत्ते ?, गोअमा ! सीआए महानईए उत्तरेणं णीलवंतस्स वासहरपव्वयस्स दाहिणेणं कच्छविजयस्स पुरथिमेणं सुकच्छविजयस्स पञ्चत्थिमेणं एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org