________________
वक्षस्कारः-४
३२५
॥२॥ वक्ति स्म विस्मयस्मेरः, कुमारः ससुराग्रणीः ।
मामश्लाध्यं श्लाघते किं ?, सोऽप्युवाच श्रृणुब्रुवे ॥ ॥३॥ नव्योत्पन्नतयाऽन्यर्हि, सौधर्मेशानशक्रयोः ।
विवादोऽभूद्विमानार्थं, हार्थमिव हर्मिणोः ।। ॥४॥ विमानलक्षा द्वात्रिंशत्तथाऽष्टाविंशति क्रमात् ।
सन्त्येतयोस्तथाऽप्येतो, विवदेते स्म धिग् भवम् ।।
तयोरिवोर्वीश्वरयोर्विमानर्द्धिप्रलुब्धयोः । नियुद्धादिमहायुद्धान्यप्यभूवनन्ननेकशः ॥
निवार्यते हि कलहस्तिरश्चां तरसा नरैः ।
नराणां च नराधीशैर्नराधीशां सुरैः क्वचित्॥ ॥७॥ सुराणां च सुराधीशैः, सुराधीशां पुनः कथम् ।
केन वा सनिवार्येत, वज्राग्निरिव दुःशमः ? ॥युग्मम् । ॥८॥ माणवकाख्यस्तम्भस्थार्हददंष्ट्राशान्तिवारिणा।
आधिव्याधिमहादोषमहावैरनिवारिणा॥ ॥९॥ कियत्कालव्यतिक्रान्ती, सिक्ती महत्तरैः सुरैः ।
बभूवतुः प्रशान्तौ तौ, किंवा सिध्येन तज्जलात् । युग्मम् । ॥१०॥ ततस्तयोमिथस्त्यक्तवैरयोः सचिवैर्द्वयोः।
प्रोचे पूर्वव्यवस्थैवं, सुधियां समये हि गीः ।। ॥११॥ सा चैवम्-दक्षिणस्यां विमाना ये, सौधर्मेशस्य तेऽखिलाः ।
उत्तरस्यां तु ते सर्वेऽपीशानेन्द्रस्य सत्तया॥ ॥१२॥ पूर्वस्यामपरस्यांच, वृत्ताः सर्वे विमानकाः।
त्रयोदशापीन्द्रकाश्च, स्यु सौधर्मसुरेशितुः ।।
पूर्वापरदिशोस्त्रयनश्चतुरस्रश्च ते पुनः।
सौधर्माधिपतेर , अर्धा ईशानचक्रिणः॥ ॥१४॥ सनत्कुमारमाहेन्द्रेऽडप्येष एव भवेत् क्रमः ।
वृत्ता एव हि सर्वत्र, स्युर्विमानेन्द्रकाः पुनः ।। ॥१५॥ इत्थं व्यवस्थया चेतःस्वास्थ्यमास्थाय सुस्थिरौ ।
विमत्सरौ प्रीतिपरी, जज्ञाते तो सुरेश्वरौ ।।इति अथ प्रकृतं प्रस्तूयते-'माणवगस्स'इत्यादि, माणवकस्य चैत्यस्तम्भस्य पूर्वेण-पूर्वस्यां दिशि सुधर्मायामेव सभायां सिंहासने सपरिवारे स्तः, यमकदेवयोः प्रत्येकमेकैकसद्भावात्, तस्मादेवपश्चिमायां दिशि शयनीये वर्णकश्च तदीयः श्रीदेववर्णनाधिकारे उक्तः, शयनीययोरुत्तरपूर्वस्यां दिशिक्षुल्लकमहेन्द्रध्वजौ स्तः, तौ च मनतो महेन्द्रध्वजप्रमाणौ, सार्द्धसप्तयोजनप्रमाणावुच्चत्वेनार्धक्रोशमुद्वेधेन-बाहल्याभ्यामित्यर्थः, ननु यदीमौप्रागुक्तमहेन्द्रध्वजतुल्यौ तदा किमिमौ क्षुल्लकेन विशेषितौ ?, उच्यते, मणिपीठिकाविहीनौ, त एव क्षुल्लौ, कोऽर्थः ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org