________________
वक्षस्कारः-४
३०३
सूत्रं सुगम, कूटानां नामार्थस्त्वयं-सिद्धायतनकूटं महाहिमवदधिष्ठातृकूटं हैमवतपतिकूटं रोहितानदीसुरीकूटंहीसुरीकूटं हरिकान्तानदीसुरीकूटं हरिवर्षपतिकूटंवैडूर्यकूटतुतद्रलमयत्वात् तत्स्वामिकत्वाचेति, एव'मिति कूटानामुच्चत्वादि सिद्धायतनप्रासादानांचमानादि तत्स्वामिनां चयथारूपं महर्द्धिकत्वं यत्र चराजधान्यस्तत्सर्वं अत्रापि वाच्यं, केवलं नामविपर्यास एव देवानां तदराजधानीनां चेति ।
साम्प्रतं माहिमवतो नामार्थं निरूपयन्नाह-'सेकेणद्वेण मित्यादि, व्यक्तं नवरमुत्तरसूत्रे महाहिमवान् वर्षधरपर्वतः क्षुद्रहिमवन्तं वर्षधरपर्वतप्रणिधाय-प्रतीत्य क्षुद्रहिमवदपेक्षयेत्यर्थः, योजनाया विचित्रत्वात् आयामापेक्षया दीर्घतरक एव उच्चत्वाद्यपेक्षया महत्तरक एवेति, अथवा महाहिमवत्रामाऽत्र देवः पल्योपमस्थितिकः परिवसति, सूत्रे आयामोन्नत्वेत्यादावेकवदभावः समाहार बोध्यः । अथ हरिवर्षनामकवर्षावसरः
मू. (१३७) कहिणं भंते ! जम्बूद्दीवे दीवे हरिवासे नामं वासे पं० ? निसहस्स वासहरपब्वयस्स दक्खिणेणं महाहिमवंतवासहरपब्वयस्स उत्तरेणं पुरथिमलवणसमुदस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जम्बूद्दीवे र हरिवासे नाम वासे पन्नते एवं जाव पञ्चस्थिमिल्लाए कोडीए पञ्चस्थिमिल्लं लवणसमुदं पुढे अट्ठ जोअणसहस्साई चत्तारि अ एगवीसे जोअणसए एगं च एगूणवीसइभागं जोअणस्स विक्खम्मेणं । तस्स बाहा पुरथिमपञ्चत्यिमेणं तेरसजोअणसहस्साइंतिन्निअएगसढे जोअणसएछच्च एगूणवीसइभाएजोअणसस अद्धभागं चआयामेणंति, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहालवणसमुदंपुट्ठा पुरथिमिल्लाएकोडीए पुरथिमिलं जाव लवणसमुदं पुट्टा तेवत्तरि जोअण-सहस्साई नव य एगुत्तरे जोअणसए सत्तरस य एगूणवीसइभाए जोअणस्स अद्धभागं च आयामेणं, तस्स घनुं दाहिणेणं चउरासीइं जोअणसहस्साइं सोलस जोअणाइं चत्तारि एगूणवीसइभाए जोअणस्स परिक्खेवेणं।
हरिवासस्सणभंते! वासस्स केरिसएआगारभावपडोआरे पं०?, गोअमा! बहुसमरमणिजे भूमिभागे पन्नत्ते जाव मणीहिं तणेहिं अ उक्सोभिए एवं मणीणं तणाण य वण्णो गंधो फासो सद्दो भाणिअव्यो, हरिवासे णं तत्थ २ देसे तहिं २ बहवे खुड्डा खुड्डिआओ एवं जो सुसमाए अनुभावो सो चेव अपरिसेसो वतब्बोत्ति।
कहि णं भंते ! हरिवासे वासे विअडावई नाम बट्टेवअद्धपव्वए प०?, गो० ! हरीए महानईए पञ्चस्थिमेणं हरिकताए महानईए पुरथिमेणं हरिवासस्स २ बहुमझदेसाए एत्थ णं विअडावई नामं वट्टवेअद्धपब्बए प० ।
एवं जो चेव सद्दावइस्स विक्खभुचतुव्वेहपरिक्खेवसंठाण वण्णावासो अ सो चेव विअडावइस्सवि भाणिअव्वो, नवरं अरुणो देवो पउमाई जाच विअडावइवण्नामाइं अरुणे अ इत्थ देवे महिद्धीए एवं जाव दाहिणेणं रायहाणी नेअब्बा।से केपट्टेणं भंते! एवं वुच्चइ-हरिवासे २? गो० हरिवासेणं वासे मणुआ अरुणा अरुणो भासा सेआणं संखदलसण्णिसा हरिवासे अ इत्थ देवे महिद्धीए जाव पलिओवमहिईए परिवसइ, से तेणडेणं गो० एवं वुबइ।।
वृ. 'कहिणं भंते ! जम्बूद्दीवे २' इत्यादि, व्यक्तं, नवरं अष्टौ योजनसहस्राणि चत्वारिच योजनशतानि एकविंशत्यधिकानिएकंचैकोनविंशतितमं भागंयोजनस्य विष्कम्भेन, महाहिमवतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org