________________
२४०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/८५ सुपुट्ठदंड मिउराययवट्टलठ्ठअरविंकण्णिअसमाणरूवं वस्थिपएसे अपंजरविराइविहिभत्तिचित्तं मणिमुत्तपवातत्ततवणिजपंचवण्णिअधोअरयणरूवरइयं रयणमरीईसमोप्पणाकप्पकारमणुरंजिएलियंरायलच्छिचिंधं अजुमसुम्बपंडुरपञ्चत्युअपठ्ठदेसभागंतहेवतवणिजपट्टधम्मतपरिगयं अहिअसस्सिरीअं सारयरयणिअरविमलपडिपुण्णचंदमंडलसमाणरूवं नरिंदवामप्पमाणपगइवित्थडं कुमुदसंडधवलं रण्णो संचारिमं विमाणं सूरातववायवुट्टिदौसाण यखयकरं तवगुणेहिं लधं
वृ. 'तए णमित्यादि, ततो-दिव्यवर्षानन्तरंस भरतो राजा स्वसैन्ये उक्तप्रकारेण सप्तरात्रिप्रमाणकालेनवर्ष वर्षन्तं-मेघवृष्टिंजायमानांपश्यतिद्दष्ट्वाचचर्मरलंपरामृशति,अत्रावसागतं चर्मरत्नवर्णकसूत्रमतिदिशवाह-'तए णमित्यादि, सर्वंपूर्ववत्, 'तएणमित्यादि कण्ठ्यं, अथेदं छत्ररत्नं कीशमिति जिज्ञासूनां तत्स्वरूपप्रकटनायाह-'तए ण मित्यादि, तत इति प्रस्तावनावाक्योपन्यासे, छत्ररलं महीपतेः-भरतस्य धरणितलस्य पूर्णचन्द्रइवपूर्णचन्द्रो वर्तते इतियोगः, किंविशिष्टं? -नवनवतिसहस्रप्रमाणाभिः काञ्चनमयशलाकाभिपरिमण्डितं महाधबहुमूल्यं अथवा महान् चक्रवर्ती तस्य अर्ह-योग्यं अयोध्यं-अयोधनीयं अस्मिन् दृष्टे न हि प्रतिभटानां शस्त्रमुत्तिष्ठतेइतिभावः, निव्रणः-छिद्रग्रन्थ्यादिदोषरहितः सुप्रशस्तो-लक्षणोपेतत्वात् विशिष्टलष्ट:-अतिमनोज्ञः अथवा विशिष्टः-अतिभारतयाएकदण्डेनदुर्वहत्वात्प्रतिदण्डसहितः ईशश्चयो लष्टः काञ्चनमयः सुपुष्टोऽतिमारसहत्वात्दण्डोयत्रतत्तथा, मृदु-सुकुमालंघृष्टमृष्टत्वात् राजतं-रूप्यसम्बन्धिवृत्तंलष्टंयदरविन्दं तस्य कर्मिका-बीजकोशस्तेन समानं श्वेतत्वावृत्तत्वाच्च रूपं-आकारो यस्य तत्तथा, बस्तिप्रदेशो नाम छत्रमध्यभागवर्ती दण्डप्रक्षेपस्थानरूपस्तत्र, चः समुच्चये, पञ्जरेण-पञ्जराकारेणविराजितं, विविधाभिक्तिभि-विच्छित्तिभी रचनाप्रकारैश्चित्रंचित्रकर्म यत्र तत्तथा, एतदेव विशिष्याह-मणयः-प्राग्व्यावर्णितस्वरूपाः मुक्ताप्रवाले प्रतीते तप्त-मषोत्तीर्णं यत्तपनीयं-रक्तसवर्ण पञ्चवर्णिकानि, सूत्रे मत्वर्थीय इकप्रत्ययः, धौतानि-शाणोत्तारेण दीप्तिमन्ति कृतानि रत्नानि प्रागव्यावर्णितस्वरूपाणि तैः रचितानि रूपाणि-पूर्णकलशादिमङ्गल्यवस्तूनामाकारा यत्र तत्तथा, पदव्यत्ययः प्राकृतत्वात्, तथा रलानां मरीचिसमर्पणा-समारचना तस्यां कल्पकरा-विधिकारिणः परिकर्मकारिण इत्यर्थः
तदैरनुसम्प्रदायक्रमरञ्जितं, यथोचितस्थानं रणदानात, मकारोऽलाक्षणिकः स्वार्थे इलेकी प्रत्ययौ प्राकृतशैलीभवौ, राजलक्ष्मीचिन्हं अर्जुनाभिधानं यत्पाण्डुरस्वर्णं तेन प्रत्यवस्तृतःआच्छादितः पृष्ठदेशभागो यस्यतत्तथा, पदव्यत्ययः प्राकृतत्वात्, तथैवेति विशेषणान्त-रप्रारम्भ ध्मायमानंतत्कालध्मातमित्यर्थः यत्तपनीयं तस्य पट्टस्तेन परिगतं-परिवेष्टितं, चतुर्वपि प्रान्तेषु रक्तसुवर्णपट्टा योजिताः सन्तीति, पदव्यत्ययः पूर्ववत्, अत एवाधिकसश्रीकं शारदःशरत्कालसत्को रजनिकरः-चन्द्रस्तद्वद्विमलं-निर्मलं प्रतिपूर्णचन्द्रमण्डलसमानरूपंततोविशेषणसमासः, नरेन्द्र:-प्रस्तावाद् भरतस्यस्य व्यायामः-तिर्यप्रसारितोभयबाहुप्रमाणोमानविशेषस्तेन प्रमाणेनप्रकृत्या-स्वभावेन विस्तृतं, यत्तु चक्रिपरामृष्टं साधिकद्वादशयोजनानि विस्तृणातितदस्य कारणिको विस्तार इति सूचितं, कुमुदानि-चन्द्रविकाशीनि तेषां खण्डं-वनं तद्वद्धवलं राज्ञोभरतस्य सञ्चरणशीलं जङ्गमं विमानं आश्रयिणांसुखावहत्वात्, सूरातपवातवृष्टयः प्रतीतास्तासां ये दोषास्तेषां क्षयकरं यद्वा सूरातपवातवृष्टीनां दोषाणां च-विषादिजन्यानां क्षयकरं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org