________________
२३८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/८४ णं अम्हं विसयस्स उवरि विरिएम हब्बमागच्छइ, तंतहा णं घत्तेह देवाणुप्पिआ! जहा णं एस अम्हं विसयस्स उवरि विरिएणंनो हब्बमागच्छइ, तएणतेमेहमुहानागकुमारा देवा ते आवाडचि. लाए एवं वयासी
एसणंभो देवा०! भरहे नामंराया चाउरंतचक्कवट्टी महिद्धीए जाव महासोक्खे, नो खलु एस सक्को केणइ देवेण वा दानवेण वा किन्नरेण वा किंपुरिसेण वा महोरगेण वा गंधब्वेण वा सत्यप्पओगेण वा अग्गिप्पओगेण वा मंतप्पओगेण वा उद्ददित्तए पडिसेहित्तएवा, तहाविअणं तुअंविअट्ठवाए भरहस्सरन्नोउवसग्गं करेमोत्तिकट्टतेसिं आवाउंचिलायाणं अंतिआओअवकमंति २ ता वेउव्विअसमुग्घाएणं सम्मोहणंति २ ता मेहाणीअं विउबंति २ ता जेणेव भरहस्स रन्नो विजयक्खंधावारणिवेसे तेणेव उवागच्छति र त्ताउप्पिं विजयक्खंधा-वारणिवेसस्स खिप्पमावे पतणुतणायंति खिप्पामेव विजुयायन्ति र ता खिप्पामेव जुममुसलमुट्ठिप्प-माणमेत्ताहिं धाराहिं ओघमेघं सत्तरत्तं वासं वासिउं पवत्ता यावि होत्था।
वृ.'तएणमित्यादि, ततस्तेआपातकिराताःसुषेणसेनापतिनाहतमथितायावत्प्रतिषेधिताः सन्तो भीता-भयाकुलाः त्रस्ता-नष्टाः व्यथिताः-प्रहारार्दिताः उद्विग्नाः-अथ पुनर्नानेन सार्द्ध युद्धयामहे इत्यपुनःकरणाशयवन्तः, ईशाःकुत इत्याह-सातभयाः-सम्यक्प्राप्तभयाः अस्थामान:- शक्तिविकलाः अबलाः-शारीरशक्तिविकलाः पुरुषकारः-पुरुषाभिमानः स एव निष्पादित स्वप्रयोजनः पराक्र मस्ताभ्यां रहिताःआधरणीयं-धारयितमुशक्यं परबलमितिकृत्वा अनेकानियोजनान्यपक्र मन्ति-अपसरन्ति पलायन्तेइत्यर्थः, ततः किं कुर्वन्तीत्याह-'अपक्रम्यते आपातकिराता एकतः-एकस्मिन् स्थाने मेलयन्ति मेलापकं कुर्वन्तीत्यर्थः, मेलयित्वा च यत्रैव सिन्धुर्महानदी तत्रैवोपागच्छन्ति, उपागत्यचवालुकासंस्तारकान् संस्तृणान्ति-सिकता-कणमयान् संस्तारान् कुर्वन्ति, संस्तीर्य च वालुकासंस्तारकानारोहन्ति, आरुह्य चाष्टमभक्तं प्रगृहन्ति, वालुकासंस्तारोपगता उत्तानकाः ऊर्ध्वमुखशायिनः अवसना-निर्वस्त्राः, एवं च परमातापनाकष्टमनुभवन्त इत्युक्तं, अष्टमभक्तिका-दिनयत्रयमनाहारिणः, येतेषां कुलदेवताः-कुलवत्सला देवा मेघमुखा नागकुमारा देवास्तान् मनसि कुर्वन्तः २ तिष्ठन्तीति।
अथ तेदेवाः किमकुर्वन्नित्याह-'तएण'मित्यादि, ततः-चेतसि चिन्तानन्तरंतेषामापातकिरातानां अष्टमभक्ते परिणमति सति परिपूर्णप्राये इत्यर्थः, मेघमुखानां नागकुमाराणां देवानामासनानि चलन्ति, ततस्ते मेघमुखा नागकुमारा देवा आसनानि चलितानि पश्यन्ति, दृष्ट्वा चावधि प्रयुञ्जन्ति, प्रयुज्य चावधिनाआपातकिरातानाभोगयन्ति, आभोग्य चान्योऽन्यंशब्दयन्ति, शब्दयित्वा चैवमवादिषुः, किमवादिषुरित्याह-एवं-इत्थमस्ति खलुः-निश्चयेहे देवानुप्रियाः ! किं तदित्याह-जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे आपातकिराताः सिन्ध्वां महानद्यां वालुकासंस्तारकानूउपगताः-प्राप्ताः सन्तः उत्तानकाअवसना अष्टमभक्तिका अस्मान्कुलदेवतान् मेघमुखनामकान् नागकुमारान् देवान्मनसि कुर्वाणाः २ तिष्ठन्तीति, ततः श्रेयः खलुभोदेवानुप्रिया
अस्माकमापातकिरातनामन्तिके प्रादुर्भवितुं-समीपेप्रकटीभवितुमितिकृत्वा-पर्यालोच्या. न्योऽन्यस्यान्तिके एतमर्थअनन्तरोक्तमभिधेयंप्रतिशृण्वन्ति अभ्युपगच्छन्ति, परस्परंसाश्रीकृत्य प्रतिज्ञातं कार्यं कर्तव्यमवश्यमिति ठंढीभवन्तीत्यर्थः,प्रतिश्रवणानन्तरं ते यचक्रुस्तदाह-'पडि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org