________________
वक्षस्कारः-३
२३७
पिण्डो यस्य स तथा, ज्येष्ठं-उत्कृष्टं प्रमाणं स्य स तथा, एवंविधः सोऽसिर्भणितः, यदन्यत्रासेत्रिंशदंगुलप्रमाणत्वं श्रूयते तन्मध्यममानापेक्षया, यदाह वराह:--"अंगुलशतार्द्धमुत्तम ऊनः स्यात्पञ्चविंशतिखङ्गः।
मू. (८३) असिरयणं नरवइस्स हत्याओ तं गहिऊण जेणेव आवाडचिलाया तेणेव उवागच्छइ २ त्ता आवाडचिलाएहिं सद्धिं संपलग्गे आवि होत्था ।। तए णं से सुसेणे सेनावइ ते आवाडचिलाए हयमहियअपवरवीरघाइअजावदिसोदिसिं पडिसेहेइ।
वृ. एतयोः सङ्ख्ययोर्मध्येमध्यमइति, उत्तरवाक्ययोजनातुप्राक्कृता, अथ सैन्येशायोधनादनन्तरं किं जातमित्याह-'तएणमित्यादि, ततः आयोधनादनन्तरंस सुषेणः सेनापतिस्तानापातकिरातान् हतमथितेत्यादिविशेषणविशिष्टान् यावत्करणात् विहडिअचिंधद्धयपडागे किच्छप्पाणोवगए इति ग्राह्यं, दिशो दिशि प्रतिषेधयति । अथ ते किं कुर्वन्तीत्याह
मू. (८४)तएणते आवाडचिलाया सुसेणसेनावइणा हयमहिआजावपडिसेहिया समाणा भीआ तत्था वहिआ उब्विग्गा संजायभया अत्थामा अबला अवीरिआ अपुरिसक्कारकमा अधारणिञ्जमितिकडे अनेगाइं जोअणाई अवकमति २ ता एगयओ मिलायंति २ ता जेणेव सिंधू महानई तेणेव उवागच्छंति २ ता वालुआसंधारए संथरेति २ ता वालुआसंथारए दुरुहंति २त्ता अट्ठमभत्ताई पगिण्हति र त्ता वालुआसंथारोवगया उत्ताणगा अवसणा अट्ठमभत्तिआ जे तेसिं कुलदेवया मेहमुहानामं नागकुमारा देवा ते मणसी करेमाणा २ चिट्ठति ।
तएणंतेसिमावाडचिलायाणं अट्ठमभत्तंसि परिणमाणंसि मेहमुहाणं नागकुमाराणं देवाणं आसणाइंचलंति, तए णं ते मेहमुहा नागकुमारा देवा आसणाई चलिआईपासंति र त्ता ओहिं पउंजंति २ ताआवाडचिलाएओहिणाआभोएंति २ ताअण्णमण्णं सद्दावेतिर ताएवंवयासी
एवं खलु देवाणुप्पिआ! जंबुद्दीवे दीवे उत्तरद्धभरहे वासे आवाउचिलायासिंधूए महानईए वालुआसंथारोवगया उत्ताणगा अवसणा अट्ठमभत्तिआ अम्हे कुलदेवए मेहमुहे नागकुमारे देवे मणसी करेमाणा २ चिट्ठति ।तं सेअं खलु देवाणुप्पिआ ! अम्हं आवाडचिलायाणं अंतिए पाउन्भवित्तएत्तिक? अन्न- मन्नस्स अंतिए एअमलृ पिडिसुणेति पडिसुणेता ताए उक्किट्ठाए तुरिआए जाव वीतिवयमाणा २ जेणेव जंबुद्दीवे दीवे उत्रद्धभरहे वासे जेणेव सिंधू महानई जेणेव आवाडचिलाया तेणेव उवागच्छंति २ ता अंतलिक्खपडिवण्णा साखिखिणिआईपंचवण्णाई वत्थाई पवर परिहिआ ते आवाडचिलाए एवं वयासी--
हंभोआवाडचिलाया! जण्णंतब्भे देवाणपिआ! वालआसंथारोवगया उत्ताणगाअवसणा अट्ठमभत्तिआ अम्हे कुलदेवए मेहमुहे नागकुमारे देवे मनसी करेमाणा र चिट्ठह तए णं अम्हे मेहमुहा नागकुमारा देवा तुब्भं कुलदेवया तुम्हं अंतिअण्णं पाउब्भूआ, तं वदह णं देवाणुप्पिआ किं करेमो के व भे मणसाइए?, तए णं तो आवाडचिलाया मेहमुहाणं नागकुमाराणं देवाणं अंतिए एअमटुं सोचा निसम्म हट्टतुट्ठ चित्तमाणंदिआ जाव निअया उडाए उडेन्ति २ ता जेणेव मेहमुहा नागकुमारा देवा तेणेव उवागच्छंति २ ता करयलपरिग्गहियं जाव मत्थए अंजलिं कट्ट मेहमुहे नागकुमारे देवे जएणं विजएणं वद्धावेति २ ता एवं वयासी
एसणं देवाणुप्पिए! केइ अपत्थिअपत्थए दुरंतपंतलखणे जाव हिरिसिरिपरिवजिएजे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org