________________
२३०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/८० अपरिभूआ सूरा वीरा विक्कंता विच्छिण्णविउलबलवाहणा बहुसु समरसंपराएसु लद्धलक्खा यावि होत्था । तए णं तेसिमावाडचिलायाणं अण्णया कयाई विसयंसि बहूई उप्पाइअसयाई पाउभवित्था, तंजहा-अकाले गजिअं अकाले विजुआ अकाले पायवा पुप्फति अभिक्खणं २ आगास देवयाओ नचंति, तएणं ते आवाडचिलाया विसयंसि बहूइंउप्पाइअसयाई पाउन्भूयाई पासंति पासित्ता अन्नमन्नं सद्दावेति २ ता एवं वयासी
एवंखलु देवाणुप्पिआ! अम्हं विससि बहूइंउप्पाइअसयाई पाउन्भूआइंतजहा-अकाले गजिअंअकाले विजउआ अकाले पायवापुष्फति अभिक्खणं २ आगासे देवयाओ नचंति, तंण नजइ णं देवाणुष्पिआ ! अम्हं विसयस्स के मन्ने उवद्दवे भविस्सईत्तिक? ओहयमणसंकप्पा चिंतासोगसागरं पविठ्ठा करयल पल्हत्यमुहा अट्टन्झाणोवगया भूमिगयदिडिआ झिआयंति।
तएणंसेभरहे रायाचक्करयणदेसिअमग्गेजावसमुद्दरवभूअंपिवकरेमाणे २ तिमिसगुहाओ उत्तरिल्लेणं दारेणं नीति ससिव्व मेहंधयारणिवहा, तए णं ते आवाडचिलाया भरहस्स रण्णो अग्गाणीअंएजमाणं पासंति र त्ता आसुरुत्तारुट्टा चंडिक्किआकुविआमिसिमिसेमाणा अन्नमन्नं सद्दावेति २ ता एवं वयासी
एस णं देवा० ! केइ अप्पत्थिअपत्यए दुरंतपंतलखणे हीणपुण्णचाउद्दसे हिरिसिरिपरिवजिए जेणं अम्हं विसयस्स उवरिं विरिएणं हव्वमागच्छइतं तहाणं धत्तामो देवा०! जहा णं एस अम्हं विसयस्स उवरि विरिएणं नो हब्बमागच्छइत्तिक? अन्नमन्नस्स अंतिए एअमट्ट पडिसुणेति २ ता सण्णद्धबद्धवम्मियकवआ उप्पीलिअसरासणपट्टिआ पिणद्धगेविना बद्धआविद्धवीमलवरचिंधपट्टा गहिआउहप्पहरणा जेणेव भरहस्स रन्नो अग्गाणीअं तेणेव उवागच्छंति र त्ता भरहस्स रन्नो अग्गाणीएण सद्धिं संपलग्गा यावि होत्था।
तए णं ते आवाडचिलाया भरहस्स रन्नो अग्गाणीअं हयमहिअपवरवीरघाइअविवडिअचिंधद्धयपडागं किच्छप्पाणोवगयं दिसोदिसि पडिसेहिति।
वृ.तेणंकालेणंतेणंसमएण'मित्यादि, तस्मिन् काले-तृतीयारकप्रान्तेतस्मिन्समये-यत्र भरत उत्तरभरतार्द्धविजिगीषया तमिन्नतो निर्याति, उत्तरार्धभरतनाम्नि वर्षे क्षेत्रे आपाता इति नाम्ना किराताः परिवसन्ति, आढ्या-धनिनः हप्ता-दर्पवंतः वित्ताः-तज्जातीयेषु प्रसिद्धाः विस्तीर्णविपुलानि अतिविपुलानि भवनानि येषां ते तथा शयनासनानि प्रतीतानि यानानिरथादीनि वाहनानि-अश्वार्दानिआकीर्णानि-गुणवन्ति येषांते तथा, ततः पदद्वयस्य कर्मधारयः, बहु-प्रभूतं धनं-गणिमधरिममेयपरिच्छेद्यभेदात्चतुर्विधंयेषांतेतथा, बहु-बहुनीजातरूपरजतेस्वर्णरूप्ये येषां ते तथा ततः पदद्वयस्य कर्मधारयः, आयोगो-द्विगुणादिवृद्धयर्थप्रदानंप्रयोगश्च कलान्तरं तौ संप्रयुक्तौ-व्यापारिती यैस्ते तथा, विच्छईिते-त्यक्ते बहुजनभोजनदानेनावशिष्टोच्छिष्टसम्भवात् सञ्जातविच्छ वा-सविस्तारे बहुप्रकारत्वात् प्रचुरे-प्रभूते भक्तपानेअन्नपानीये येषां ते तथा, बहवो दासीदासाः गोमहिषाश्च प्रतीताः गवेलका-उरभ्राः एते प्रभूता येषां ते तथा, ततः पतद्वयस्य कर्मधारयः, बहुजनेनापरिभूताः, सूत्रे षष्ठी आर्षत्वात्, सूराः प्रतिज्ञातनिर्वहणे दाने वा वीराः संग्रामे विक्रान्ता-भूमण्डलाक्रमणसमर्था विस्तीर्णविपुलेअतिविपुले बलवाहने-सैन्यगवादिके दुःखानाकुलत्वात् येषां ते तथा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org