________________
वक्षस्कारः-३
२११
भूषितमङ्गं येषां ते तथा तैः, चामरस्य स्त्रीत्वं आर्षत्वात् ।
अथ पुना रथं विशिनष्टि-सच्छत्रं सध्वजं सघण्टं सपताकमिति प्राग्वत्, सुकृतं-सुष्टु निर्मित सन्धिकर्म-सन्धियोजनं यत्र स तं, सुसमाहितः-सम्यगयथोचितस्थाननिवेशितो यः समरकणकः-संग्रामवाद्यविशेषस्तस्य वीराणां वीररसोत्पादकत्वेन तुल्यो गम्भीरोघोषः-चीत्काररूपो ध्वनिर्यस्य स तं, पदव्यत्ययः प्राकृतत्वात्, वरे कूपर पिजनके इति प्रसिद्धे यस्य स तं, सुचक्रवरनेमीमण्डलं-प्रधानचक्रधारावृतंवरे-शोभमानेधूस्तुंडे-धूर्वीकूबरेयस्य सतं, वरव.र्वद्धे तुंबे यस्य स तं, वरकाञ्चनभूषितं, वराचार्य-प्रधानशिल्पी तेन निर्मितं वरतुरगैः सम्प्रयुक्तं वरसारथिना सुष्ठु संप्रगृहीतं स्वायत्तीकृतमिति, इह च चक्रादीनां पुनर्वचनं रथावयवेषु प्रधानताख्यापनार्थ । 'वरपुरिसे' इत्यादि तु पूर्वं योजितं, 'दुरूढे आरूढे' इत्यत्र समानार्थकं पदद्वयोपादानंसुखारूढताज्ञापनार्थं, अथवा दुरुढे इत्यस्य सौत्रशब्दस्य विवरणरूपोऽयमारूढशब्द इति, अथार्थान्तरारम्भार्थं पुनरुक्तिर्न दोषायेति उक्तमेवार्थ नामप्रकटनाय रथस्यारोहकालप्रकटनाय चाह-‘पवररयणपरिमंडिअमित्यादि, प्रवरत्नपरिमण्डितं कनककिङ्किणीजालशोभितं, अयोध्य-मनभिभवनीयमित्यर्थः, सौदामिनी-विद्युत्, तप्तंयत्कनकं तच्चानलोत्तीर्ण रक्तवर्णभवतीतितप्तशब्देन विशेषितंपङ्कजं-कमलं तच्च सामान्यतो रक्तवर्ण्यते 'जासुअण'त्तिजपाकुसुमंज्वलित-ज्वलनो-दीप्ताग्निअत्र पदविपर्यासःप्राकृतशैलीभवःशुकस्य तुण्डं-मुखं एतेषामिव रागो-रक्तता यस्य स तं ।
गुजार्द्ध-रक्तिकारागभागः बन्धुजीवकं-द्विप्रहरविकाशिपुष्पंरक्तः-संमर्दितो हिंगुलकनिकरः सिन्दूरं-प्रतीतं रुचिरं कुडमं-जात्यघुसृणं पारापतचलनः प्रतीतः कोकिलनयने पदव्यत्ययः आर्षत्वात् दशनावरणं अधरोष्ठं तच्च सामुद्रिकेऽत्यरुणं व्यावर्ण्यते इति रतिदोमनोहरोऽतिरक्तः-अधिकारुणोऽशोकतरु ईदृशं च कनकं किंशुकंपलाशपुष्पं तथा गजतालु सुरेन्द्रगोपको-वर्षासु रक्तवर्णक्षुद्रजन्तुविशेष एभि समा-सध्शाप्रभा-छविर्यस्य तथा एवंविधः प्रकाशः-तजःप्रसरो यस्य स तं, बिम्बफलं-गोल्हकं 'सिलप्पवालंति अत्र अश्लीलशब्द इव श्रियं लातीति ऋफिडादित्वाल्लत्वे श्लीलं एवंविधं यत्प्रवाल श्लीलप्रवालं-परिकर्मितविद्रुमः शिलाप्रवालं वा विद्रुमः उत्तिष्ठत्सूरः उद्गच्छत्सूर्यस्तेषां सद्दशंसर्वर्तुकानि-षड्तुभवानि सुरभीणि कुसुमानि-अग्रथितपुष्पाणि माल्यदामानि च-ग्रथितपुष्पाणि यत्र सतं, उच्छ्रितः-ऊर्वीकृतः श्वेतध्वजो यत्र स तं, महामेघस्य यद्रसितं-गर्जितं तद्वद् गम्भीरः स्निग्धो घोषो यस्य स तं, शत्रुहृदयकम्पनं,प्रभातेच अष्टमतपःपारणकदिनमुखेचतुर्घण्टमश्वरथं पौषधिकः-आसनपारितपौषधव्रतो नरपतिरारुढ इति सम्बन्धः, सश्रीकं नाम्ना पृथ्वीविजयलाभमिति विश्रुतं, अत्रारूढः पुरुषो भूविजयं लभते इति सान्वर्थनामकमित्यर्थः, कीशो नरपतिरित्याह-लोकविश्रुतयशाः, अहतं-कचिदप्यवयवेऽखण्डितं सर्वत्रास्खलितप्रचारं वा रथमित्यर्थः । रथारोहानन्तरं भरतः किं चक्रे इत्याह_ 'तए णमित्यादि, ततः स भरतो राजा चतुर्घण्टमश्वरथमारूढः सन् शेषं तथैवेति, कियत्पर्यन्तमित्याह- 'जाव दाहिणाभिमुहे' इत्यादि, शेषं सूत्रं मागधतीर्थगमानुसारेण ज्ञेयं, अथोक्तं यावद्दक्षिणाभिमुखो वरदामतीर्थेन वरदामनाम्नाऽवतरणमार्गेण लवणसमुद्रमवगाहते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org