________________
वक्षस्कारः - ३
२०९
पुलयवरिंदणीलसासगपवालफलिहवररयणलेडुमणिविदुमविभूसिअं अडयालीसाररइयतवणिजपट्टसंगहि अजुत्ततुंबं पधसिअपसि अनिस्मिअनवपट्टपरिणिडिअं विसिठ्ठलट्टणवलोहबद्धकम्म हरिपरहणरयणसरिसचकं कक्केयणइंदणीलसासगसुसमाहिअबद्धजालकडगं पसत्तविच्छिन्नसमधुरं पुरवरं च गुत्तं सुकिरणतवणिजजुत्तकलिअं कंकटयणिजुत्तकप्पणं पहरणाणुजायं asrarrधणुमंडलग्गवरसत्तिकोंततोमरसरसयबत्तीसतोणपरिमंडिअं । कणगरयणचित्तंजुत्तं हलीमुहबलागगयदं तचं दमो त्तिअतणसोल्लि अकुंदकुंडयवरसिंदु वारकंदलवरफेणणिग रहारकासम्पगासधवलेहिं अमरमणपवणजइणचवलसिग्घगामीहिं चउहिं चामराकणगविभूसिअंगेहिं तुरगेहिं सच्छत्तं सज्झयं सघंटं सपडागं सुकयसंधिकम्मं सुसमाहि असमरकणगगंभीरतुल्लघोसं वरकुप्परं सुचक्कं वरनेमीमंडलं वरघारातोंडं वरवइरबद्धतुंबं वरकंचणभूसिअं वरायरिअणिम्मिअं वरतुरगसंपत्तं वरसारहिसुसंपग्गहिअं वरपुरिसे वरमहारहं दुरूढे आरूढे पवररयणपरिमंडिअं कणयखिंखिणीजालसोमिअं अउज्झं सोआमणिकणगतविअपंकयजासु अणजलणजलिअसुअतोंडरागं ।
गुंजद्दबंधुजीवगरहिंगुलगणिगरसिंदूररुइलकुंकुमपारेवयचलणणयणकोइलदसणावरणरइतातिरेगरत्तासोगकणगकेसुअगयतालु सुरिंदगोवगसमप्पभप्पगासं बिंबफलसिलप्पवालउतिसुरसरिसं सव्वोउअसुरहिकुसुम आसत्तमल्लदामं ऊसिअसेअज्झयं महामेहरसिअ - गंभीरनिद्धघोसं सत्तुहि अयकंपणं पभाए अ सस्सिरीअं नामेणं पुहविविजयलंभंति विस्सुतं लोविस्सुतजसोऽहयं चाउरघंटं आसरहं पोसहिए नरवई दुरूढे ।
तणं से भरहे राया चाउघंटं आसरहं दुरूढे समाणे सेसं तहेव दाहिणामिमुहे वरदामतित्येणं लवणसमुद्दे ओगाहइ जाव से रहवरस्स कुप्परा उल्ला जाव पीइदाणं से, नवरिं चूडामणि च दिव्वं उरत्यगेविजगं सोणिअसुत्तगं कडगाणि अ तुडिआणि अ जाव दाहिणिल्ले अंतवाले जाव अट्ठाहिअं महामहिमं करेति २ ता एअमाणत्तिअं पञ्चप्पिणति ।
तएण से दिव्वे चक्करयणे वरदामतित्थकुमारस्स देवस्स अट्ठाहिआए महामहिमाए निव्वत्ताए समाणीए आउहघरसालाओ पडिनिक्खमइ २ ता अंतलिक्खपडिवण्णे जाव पूरंते चेव अंबरतलं उत्तरपचत्थिमं दिसिं पभासतित्याभिमुहे पयाते यावि होत्या ।
तए णं से भरहे राया तं दिव्वं चक्करयणं जाव उत्तरपञ्चत्थिमं दिसिं तहेव जाव पञ्चत्थिमदिसाभिमुहे पभासतित्थेणं लवणसमुद्दे ओगाहेइ २ ता जाव से रहवरस्स कुप्परा उल्ला जाव पीइदानं से नवरं मालं मउडिं मुत्ताजालं हेमजालं कडगाणि अ तुडिआणि अ आभरणाणि असरंच नामाहयंकं पभासतित्थोदगं च गिण्हइ २ ता जाव पञ्चत्थिमेणं पभासतित्थमेराए अहन्नं देवाणुष्पिआणं विसयवासी जाव पञ्चत्थिमिल्ले अंतवाले। सेसं तहेव जाव अट्ठाहिआ निव्वत्ता ।
वृ. ('उवागच्छित्ता) तते ण 'मित्यादि, उपागत्य च णमिति प्राग्वत् तं प्रसिद्धं वरपुरुषोभरतचक्री वरमहारथं आरूढ इति सम्बन्धः, की शमित्याह - धरणितलगमने लघु- शीघ्रं शीघ्रगामिनमित्यर्थः, कीशो वरपुरुष इत्याह- ततः सर्वत्र जयसम्भावनाजनितप्रमोदरसपुलकिततया विस्तीर्ण प्रफुल्लहदय इत्यर्थः, अथ पुना रथं विशिनष्टि - बहुलक्षणप्रशस्तं हिमवः- क्षुद्रहिमवद्गिरेः
13 14
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org