________________
वक्षस्कारः - ३
२०५
हयहेषितं - तुरङ्गमशब्द: हस्तिगुलुगुलायितं - गजगर्जितं अनेकानि यानि रथशतसहस्राणि येषां । 'घणघणेंत 'त्ति अनुकरणशब्दस्तथा निहन्यमानानामश्वानांच तोत्रादिजशब्दास्तैः सहितेन तथा यमकसमकं-युगपत् भम्भा - ढक्का होरम्भा -महाढक्का इत्यादि तूर्यपदव्याख्या प्रागुक्तत्रुटिताङ्गकल्पद्रुमाधिकारतो ज्ञेया नवरं कलो- मधुरस्तालो - घनवाद्यविशेषः कंसताला प्रसिद्धा करध्मानं - परस्परं हस्तताडनं एतेभ्य उत्थितः - उत्पन्नो यस्तेन महताशब्दसन्निनादेन सकलमपि जीवलोकं - ब्रह्माण्डं पूरयन्, बलं - चतुरङ्गसैन्यं वाहनं - शिबिकादि एतयोः क्रमेण समुदयोवृद्धिर्यस्य स तथा णमिति वाक्यालङ्कारे, अथवा बलवाहनयोः समुदयेन युक्त इति गम्यं, एवमुक्तेन प्रकारेण भरतचक्रिविशेषणत्वेनेत्यर्थः, मागधतीर्थप्रकरणोक्तानि यक्षसहनासम्परिवृत इत्यादीनि विशेषणानि ग्राह्याणि, तत्र सूत्रे साक्षाल्लिखितानीति, अथ प्रथमवाक्ये अत्र लिखितानि 'तहेवसेस'मित्यतिदेशपदेन सूचितानि च विशेषणानि वाचयितृणां सौकुमार्यायैकीकृत्य लिख्यन्ते, यथा
'जक्खसहस्ससंपरिवुडे वेसमणे चैव धनवई सण्णिभाए इटीए पहिअकित्ती गामागरनगरखेडकब्बडमडंबदोणमुद्दपट्टणासमसंवाहसहस्समंडिअं थिमिअमेइणीअं वसुहं अभिजिणमाणे २ अग्गाई वराई रयणाई पडिच्छमाणे २ तं दिव्वं चक्करयणं अनुगच्छमाणे २ जोअणंतरिआहिं वसहीहिं वसमाणे २ जेणेव वरदामतित्थे तेणेव उवागच्छइ' त्ति व्याख्याच प्राग्वत्, अथ द्वितीयवाक्येऽपि अत्रोक्तविशेषणसहितो यावत्पदसूचितो ग्रन्थो लिख्यते यथा- 'उवागच्छित्ता वरदामतित्थस्स अदूरसामंते दुवालसजोअणायामं नवजोअणविच्छिन्नं वरणगरसरिच्छं विजयखंधावारणिवेसं करेइ' त्ति प्राग्वत्, अथ ततः किं चक्रे इत्याह- 'करित्ता' इत्यादि, सर्वमुक्तार्थं अथ राजाऽऽज्ञप्तयनन्तरं की ग् वर्द्धकिरनं कीदृशं च वैनयिकमाचचारेत्याह-
मू. (६९) तए णं से आसमदोणमुहगामपट्टणपुरवरखंधावारगिहावणविभागकुसले एगासीतिपदेषु सव्वेषु चैव पत्थूसु नेगगुणजाणए पंडिए विहिष्णू पणयालीसाए देवयाणं वत्थुपरिच्छाए नेमिपासेसु भत्तसालासु कोट्टणिसु अ वासपरेसु अ विभागकुसले छेज्जे वेज्झे अ दानकम्मे पहाणबुद्धी जलयाणं भूमियाण य भायणे जलथलगुहासु जंतेसु परिहासु अ कालनाणे तहेव सहे वत्थुप्पएसे पहाणे गब्भिणिकण्णरुक्खवल्लिवेढिअगुणदोसविआणए गुणड्ढे सोलसपासायकरणकुसले चउसट्ठिविकप्पवित्थियमई नंदावत्ते य वद्धमाणे सोत्थिअरुअग तह सव्वओभइसण्णिवेसे अ बहुविवेसे उइंडिअदेवकोट्टदारुगिरिखायवाहणविभागकुसले ।
वृ. 'तए ण' मित्यादि, ततस्तद्वर्द्धकिरत्नमहं किं करवाणि आदिशन्तु देवानुप्रिया इतिकर्त्तव्यमित्युदित्वोपतिष्ठते, राजानमिति शेषः, राज्ञ आसनमायातीत्यर्थः इत्यन्वययोजनमग्रेतन पदैः सह कार्य, कीदृशं तद्वर्द्धकिरत्नमित्याह-- आश्रमादयः प्राग्व्याख्यातार्था नवरं स्कन्धावारगृहा- पणाः प्रतीताः एतेषां विभागे विभजने उचितस्थाने तदवयवनिवेशने कुशलम्, अथवा'पुरभवनग्रामाणां ये कोणास्तेषु निवसतां दोषाः ।
119 11
,
श्वपचादयो ऽन्त्यजातास्तेष्वेव विवृद्धिमायान्ति ॥'
इत्यादियोग्यायोग्यस्थानविभागज्ञं एकाशीतिः पदानि - विभागाः प्रतिदैवतं विभक्तव्यवास्तुक्षेत्रखण्डानीतियावत् तानि यत्र तानि तथा एवंविधेषु वास्तुषु - गृहभूमिषु सर्वेषु चैवचतुःषष्टिपदशतपदरूपेषुचास्तुषु चैवशब्दः समुच्चये, स च वास्त्वन्तरपरिग्रहार्थ, अनेकेषां गुणानामु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org