________________
वक्षस्कारः -२
१६१
'ईसाण'त्तिईशानो देवेन्द्र औत्तराहे अञ्जनके अष्टाहिकांतस्य लोकपाला औत्तराहाजनकपरिवारकेषु चतुर्यु दधिमुखकेषु अष्टाहिकां, चमरश्च दाक्षिणात्येऽअनके तस्य लोकपाला दधिमुखपर्वतेषुबलीवन्द्रः पाश्चात्येऽअनकेतस्य लोकपालादधिमुखकेषुततस्ते बहवोभवनपत्यादयोदेवाअष्टाहिकाः महामहिमा-महोत्सवबूताः कुर्वन्तीति, बहुवचनंचात्राष्टाहिकानांसौधर्मेन्द्रादिभिपृथक् २ क्रियमाणत्वात्, करित्ता इत्यादि अथाष्टाहिका महामहिमाः कृत्वा यत्रैवलोकदेशे स्वानि २-स्वसम्बन्धीनि २ विमानानि यत्रैव स्वानि २ भवनानि-निवासप्रासादाः यत्रैव स्वाः२ सभाः-सुधर्मा यत्रैवस्वकाः२-स्वसम्बन्धिनो२माणवकनामानश्चैत्यस्तम्भाश्चैत्यशब्दार्थ प्राग्वत् तत्रैवोपागच्छन्ति उपागत्य च वज्रमयेषुगोलकेषुसमुद्गकेषु-वृत्तभाजनविशेषेषु जिनसक्थीनि प्रक्षिपन्तीति, सक्थिपदमुपलक्षणपरं तेन दशनाद्यपि यथार्ह प्रक्षिपन्तीति।
अत्र ज्ञाताधर्मकथाङ्गोक्तमल्लिनाथनिर्वाणमहिमाधिकारगतसूत्रवृत्यनुसारेण माणवकस्तम्भावृत्तसमुद्गकानवतार्यसिंहासने निवेश्य तन्मध्यवर्तीनिजिनसक्थीन्यपूपुजन, वृषभजिनसक्थिच तत्रप्राक्षिपन्नितिज्ञेयं, प्रक्षिप्यच अप्रैः-प्रत्यौवीलाम्यैश्च गन्धैश्चार्चयन्ति, अर्चयित्वा च विपुलान्-भोगोचितान् भोगान् भुआना विहरन्ति-आसत इति, अत्राह परः-ननु चारित्रादिगुणविकलस्य भगवच्छरीरस्य पूजनादिकं पूर्वमपि ममान्तणमिव बाधते, तदनु इदं जिनसक्थ्यादिपूजनं 'क्षते क्षार इव' सुतरां बाधते, मैवं वादीः ।
नामस्थापनाद्रव्यजिनानांभावजिनस्येववन्दनीयत्वात्, तद भगवच्छीरीरस्य च द्रव्यजिनरूपत्वात, सक्थ्यादीनांच तदवयवत्वाद्भावजिनादभेदेनवन्दनीयत्वमेव, अन्यथागर्भतयोत्पन्नमात्रस्य भगवतः 'समणे भगवंमहावीरे' इत्याधभिलापेन सूत्रकृतांसूत्ररचना शक्राणांशक्रस्तवप्रयोगादिकंचनोचितीमञ्चेदिति, अत एव जिनसक्थ्याद्याशातनाभीरवोहि देवास्तत्र कामासेवनादौ न प्रवर्तन्ते, इति गतस्तृतीयारकः । अथ चतुर्थारकस्वरूपं निरूप्यते
म.(४७) तीसेणं समाए दोहिंसागरोवमकोडाकोडीहिंकाले वीइकते अनंतेहिं वणपजवेहि तहेव जाव अनंतेहिं उहाणकम्म जाव परिहायमाणे २ एत्थ णं दूसमसुसमानामं समा काले पडिवजिंसु समणाउसो!
तीसे णं भंते ! सभाए भरहस्स वासस्स केरिसए आगारभावपडोआरे प० गो० बहुसमरमणिज्जे भूमिभागे प०, से जहानामए आलिंगपुक्खरेइ वा जाव मणीहि उवसोमिए, तंजहा-कत्तिमेहिं चेव अकत्तिमेहिं चेव, तीसे णं भंते ! समाए भरहे मणुआणं केरिसए आयारभावपडोयारे पं०?, गो० ! तेसिं मणुआणं छब्बिहे संघयणे छविहे संठाणे बहूइंधणूई उद्धं उच्चत्तेणं जहन्लेणं अंतोमुत्तं उक्कोसेणं पुवकोडीआउअंपालेति र त्ता अपेगइआ निरयगामी जाव देवगामी अप्पेगइया सिझंति बुझंति जाव सव्वदुक्खाणमंतं करेति।
तीसे णं सभाए तओ वंसा समुप्पञ्जित्था, तंजहा-अरहंतवंसे चक्कवट्टिवंसे दसारवंसे, तीसे णं समाए तेवीसं तित्थयरा इक्कारस चकवट्टी नव बलदेवा नव वासुदेवा समुप्पञ्जित्था।
वृ.'तीसेण मित्यादि, तस्यांअनन्तरवर्णितायां समाया द्वाभ्यां सागरकोटाकोटीभ्यां-द्वे सागरोपमकोटाकोटी इत्येवं प्रकारेण काले व्यतिक्रान्ते अनन्तैर्वर्णपर्यवैस्तथैव द्वितीयारकप्रतिपत्तिक्रमवदज्ञेयं यावदनन्तरुत्थानबलवीर्यपुरुषकारपराक्रमैरनन्तगुणपरिहाण्या हीयमानो 1311
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org