________________
वक्षस्कारः-२
१४५
तएणं से भगवं समणे जाएईरिआसमिए जाव पारिट्ठावणिआसमिए मनसमिए जाव कायसमिए मणगुत्तेजाव गुत्तबंभयारीअकोहे जाव अलोहे संते पसंते उवसंते परिनिव्बुडे छिन्नसोए निरुवलेवे संखमिव निरंजणे जच्चकणगं व जायसवे आदरिसपडिभागे इव पागडभावे कुम्मो इव गुत्तिदिए पुक्खरपत्तमिव निरुवलेवे गगनमिव निरालंबणे अनिले इव निरालए चंदो इव सोमदंसणे सूरो इवतेअंसी विहगइव अपडिबद्धगामी सागरोइव गंभीरे मंदरोइव अकंपेपुढवीविव सव्वफासविसहे जीवो विव अप्पडिहयगइत्ति । नस्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे।
से पडिबंधे चउबिहे भवति, तंजहा-दबओ खित्तओ कालओ भावओ, दव्वओ इह खलु माया मे पिया मे भाया मे भगिनी मे जाव संगंथसंथुआ मे हिरण्णं मे जाव उवगरणं मे, अहवा समासओ सच्चित्ते वा अचित्ते वा मीसएवा दबजाए सेवंतस्सन भवइ, खित्तओ गामे वा नगरे वा अरण्णे वा खेत्ते वा खले वा गेहे वा अंगणे वा एवं तस्स न भवइ, कालओ थोवे वालवे वा मुहुत्तेवा अहोरत्ते वापरखेवामासे वाउऊएवाअयनेवासंवच्छरे वा अन्नयरेवादीहकालपडिबंधे एवं तस्स न भवइ, भावओ कोहे वा जाव लोहे वा भए वा हासे वा एवं तस्स न भवइ, सेणं भगवं वासावासवलं हेमंतगिम्हासु गामे एगराइए नगरे पंचराइए ववगयहाससोगअरइभयपरित्तासे निम्ममे निरहंकारे लहुभूए अगंथे वासीतच्छणे अदुढे चंदणाणुलेवमे अरत्ते लेटुंमि कंचणमि अ समे इहलोए अपडिबद्धे जीवियमरणे निरवकंखे संसारपारगामी कम्मसंगनिग्घायणट्ठाए अब्भुट्टिए विहरइ।
तस्सणंभगवंतास एतेणंविहारेणंविहरमाणस्सएगेवाससस्से विइकते समाणेपुरिमतालस्स नगरस्स बहिआ सगडमुहंसि उजाणंसि निग्गोहवरपायवस्स अहे झाणंतरिआए वट्टमाणस्स फग्गुणबहुलस्स इक्कारसीए पुव्वण्हकालसमयंसि अट्टमेणं भत्तेणंअपाणएणं उत्तरासाढाणक्खत्तेणं जोगमुवागएणं अनुत्तरेणं नाणेणंजाव चरित्तेणं अनुत्तरेणं तवेणंबलेणं वीरिएणंआलएणं विहारेणं भावणाए खंतीए गुत्तीए मुत्तीए तुट्टीए अजवेणं महवेणं लाघवेणं सुचरिअसोवचिअफलनिव्वाणमग्गेणं अप्पाणंभावमाणस्स अनंतेअनुत्तरे निवाघाएनिरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पण्णे जिने जाए केवली सवन्नू सव्वदरिसी सणेरइअतिरिअनरामरस्स लोगस पजवे जाणइ पासइ, तंजहा-आगई गई ठिईं उववायं भुत्तं कडं पडिसेविअंआवीकम्म रहोकम्मं तं तं कालं मनवयकाये जोगे एवमादी जीवाणवि सव्वभावे अजीवाणवि सव्वभावे मोखमग्गस्स विसुद्धतराए भावे जाणमाणेपासमाणे एस खलु मोक्खमग्गे मम अन्नेसिंचजीवाणं हियसुहणिस्सेसकरे सव्वदुक्खविमोक्खणे परमसुहसमाणणे भविस्सइ । ततेणं से भगवं समणाणं निग्गंधाण यनिग्गंधीण यपंच महब्बयाई सभावणगाइंछच्च जीवणिकाए धम्मदेसमाणे विहरति, तंजहा-पंच महव्वयाई सभावणगाई भाणिअव्वाइंति।।
उसभस्सणं अरहओ कोसलिअस्स चउरासी गणा गणहरा होत्था, उसमस्सगं अरहओ कोसलिअस्स उसभसेनपामोक्खाओचुलसीइंसमणसाहस्सीओ उक्कोसिआसमणसंपया होत्था, उसभस्स मंबंभीसुंदरीपामोक्खाओ तिन्नि अज्झिआसयसाहस्सीओ उक्कोसिआ अनिआसंपया होत्था, उसभस्स णं० सेजंसपामोखाओ तिनि समणोवासगसयसाहस्सीओ पंच य साहस्सीओ |13|10
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org