________________
प्राभृतं ३, प्राभृतप्राभृतं -
चक्रवालभागं सार्द्ध जम्बूद्वीपस्य प्रकाशयत्यपरोऽप्येके पञ्चमंचक्रवालभागं सार्द्ध, तथा चैतदेव जम्बूद्वीपचक्रवलस्य दश भागान् परिकल्प्यान्यत्राप्युक्तम्॥१॥ छच्चेव उ दसभागे जंबुद्दीवस्स दोवि दिवसयरा ।
ताविति दित्तलेसा सभितरमंडले संता ।। ॥२॥ चत्तारि य दसभागे जवुदीवस्सदोवि दिवसयरा।
ताविंति संतलेसा बाहिरएमंडले संता ।। ॥३॥ छत्तीसे भगसए सदि काऊण जंबुदीवस्स ।
तिरियं तत्तो दो दो भागेवड्ढेइ हायइवा वा।।
प्राभृतं-३ समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता सूर्यप्रज्ञप्तिउपाङ्गसूत्रे द्वितीयप्राभृतस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता।
(प्रभातं-४) वृतदेवमुक्तंतृतीयंताभृतं, सम्प्रतिचतुर्थमारभ्यते, तस्यचायमर्थाधिकारः 'कथं श्वेततायाः संस्थितिराख्याते ति, ततस्तद्विषयं प्रश्नसूत्रमाह
मू. (३५) ता कहं ते सेआते संठिईया आहितातिवदेजा? तत्थ खलुइमा दुविहासंटिती पं०, तं०-चंदिमसूरियसंठिती १ तावस्खेत्तसंठिती य २, ता कहं ते चंदिमसूरियासंठिती
आहितातिवदेजा तत्थखलु इमातो सोलस पडिवत्तीओ पन्नत्ताओ, तत्थेगे एवमाहंसु-ता समचउरंससंठिता चंदिमसिरूयासंठिती एगे एवमाहंसु १, एगे पुण एवमाहंसु, ता विसमचउरंससंटिता चंदिमसूरिय-संठिती पं०२, एवं समचउक्कणसंठिता ३ ता विसमचउक्कणसंठिया४
समचक्कवालसंछिता ५ विसमचक्कवालसंठिता६ चक्कद्धचकवालसंठिता पं० एगे एवमाहंसु ७, एगे पुण एवमाहंसु ता छत्तागारसंटिता चंदिमसूरियसंटिता पं०८। गेहसंठिता ९ गेहावणसंटिता १० पासादसंठिता ११ गोपुरसंठिया १२ । येच्छाघरसंठित १३ वलभीसंटिता १४ हम्मियतलसंठिता १५ वालग्गपोतियासंठिता १६ चंदिमसूरियसंठिती पं०।
तत्थ जेते एवमाहंसुता समचउरंससंटिताचंदिमसूरियसंठितीपं०, एतेणं एएणं णेतव्वं नोचेवणं इतरेहिं ।। ता कहं ते तावक्खेत्तसंठिती आहिताति वदेजा?, तत्थ खलुइमाओ सोलस पडिवत्तीओप० तत्थणं एगेएवमाहंसुता गेहसंटितातावखित्तसंठिती प०एवंजाव वालग्गपोतियासंठिता तावक्खेत्तसंठिती, एगे एवमाहंसुताजस्संठिते जंबुद्दीवेतस्साठित तावक्खेत्तसठितीप० एगे एवमाहंसु ९, एगे पुण एवमाहंसु ता जस्संठिते भारहे वासे तस्संठिती प०१०॥
एवं उजाणसंठिया निजाणसंठिताएगतो निसघसंठिता, दुहतो निसहसंटिता सेयणगसं० एगे एव० एगे पुण एव०ता सेणगपट्ठसंठिता तावखेत्तसंठिती प० एगे एव०
वयं पुण एवंवदामो, ता उद्धीमुहकलंबुआपुप्फसंठिता तावक्खेत्तसंठितीपं० अंतो संकुडा वाहिं वित्थडाअंतो वट्टा वाहिं पिधुला अंतोअंकमुहसंठिता बाहिं सस्थिमुहसंठिती पं० अंतोसकुडा वाहिं वित्धडा अंतो वट्टा वाहिं पिधुला अंतो अंकमुहसंठिता बाहिं सस्थिमुहसंठिता उभतो पासेणं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org