________________
प्राभृतं २, प्राभृतप्राभृतं -३
तत्थ जे ते एवमाहंसु ता पंच पंच जोयमसहस्साइं सूरिए एगमेगेणं मुहत्तेणं गच्छति, ते एवमाहंसु-ताजताणं सूरिए सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरति, तहेवदिवसराइम्पमाणं तंसि च (णं तावखेत्तं नउइजोयणसहस्साई, ता जया णं सव्वबाहिरं मंडल) उवसंकमित्ता चारं चरति तताणंतंचेवराईदियप्पमाणं तंसि च णंदिवसंसि सहि जोयणसहस्साइंतावस्खेते पन्नत्ते, तताणं पंच (पंच) जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति । तत्य जे ते एवमाहंसु, ता जया णं सूरिए सबभंतरं मंडलं उवसंकमित्ता चारं चरति तता णं दिवसराई तहेव, तंसि च णं दिवसंसि बावत्तरिंजोयणसहस्साइंतावस्खेतेप०, ताजयाणंसूरिएसव्वबाहिरंमंडलं उवसंकमित्ता चारं चरति तता णं राइंदियं तथैव, तंसि च णं दिवसंसि अडयालीसंजोयणसहस्साई तावक्खेत्ते पं०, तताणं चत्तारि २ जोयणसहस्साई सूरिए एगमेगेणं मुहत्तेणं गच्छति।
तत्थ जे ते एवमाहंसु छवि पंचवि चत्तारिवि जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते एवमाहसु-ता सूरिए णं उग्गमणमुहुत्तेणं सिय अस्थमणमुहुत्तं सिग्धगता भवति, तता गंछ छ जोयणसहस्साइं एगमेगेणं मुहुत्तेणं गच्छति, मझिमतावखेत्तं समासादेमाणे २ सूरिए मझिमगता भवति, तता णं पंच पंच जोयणसहस्साई एगमेगेणं मुहुत्तेणं गच्छति, मन्झिमं तावखेत्तं संपत्ते सूरिए मंदगती भवति, तताणंचत्तारिजोयणसहस्साइंएगमेगेणं मुहुत्तेणं गच्छति, तत्य को हेऊत्तिवदेजा?, ताअयण्णंजंबुद्दीवे २ जाव परिक्खेवेणं, ताजयाणं सूरिए सव्वअंतरं मंडलं उवसंकमित्ता चारं चरति तताणं दिवसराई तहेव तंसि च णं दिवसंसि एक्कनउतिं जोयणसहस्साई तावखेत्ते पं०, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं राइंदियंतहेव, तस्सिंचणंदिवसंसि एगहिजोयणसहस्साइंतावखेतेपन्नते, तताणं छविपंचवि चत्तारिविजोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति, एगे एवमाहंसु।
वयं पुण एवं वदामो ता सातिरेगाइं पंच २ जोयणसहस्साई सूरिए एगमेगेणं मुहत्तेणं गच्छति, तत्थ को हेतूत्ति वदेञ्जा, ता अयण्णं जंबुद्दीवे २ परिक्खेवेणंताजताणं सूरिए सव्वमंतरं मंडलं उवसंकमित्ता चारं चरति तताणं पंच २ जोयणसहस्साइं दोन्नि य एकावन्ने जोयणसए एगूणतीसंच सहिभागे जोयणस्स एगमेगेणं मुहत्तेणं मुहुत्तेणं गच्छति, तताणं इधगतस्स मणुसस्स सीतालीसाए जोयणसहस्सेहिं दोहि य तेवढेहिंजोयणसतेहिं एकवीसाए य सट्ठिभागेहिं जोयणस्स सूरि चक्खुप्फासं हव्वमागच्छति, तयाणं दिवसे राई तहेव, से निखममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अभितराणंतरं मंडलं उवसंकमित्ता चारं चरति ।
ताजया णं सूरिए अमितराणंतरं मंडलं उवसंकमित्ता चारं चरति तताणं पंच २ जोयणसहस्साइं दोन्नि य एकावन्ने जोयणसते सीतालीसं च सट्ठिभागे जोयणस्स एगमेगेणं मुहत्तेणं गच्छति, तताणं इहगयस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं अउणासीते य जोयणसते सत्तावन्नाए सहिभागेहिं जोयणस्स सहिभागंच एगट्टिहा छेत्ता अउणावीसाए चुण्णियाभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छति, तता णं दिवसराई तहेव, से निखममाणे सूरिए दोचंसि अहोरत्तंसि अभितरतचं मंडलं उवसंकमित्ता चारं चरति । ता जया णं सूरिए अभितरतचं मंडलं उवसंकमित्ता चारं चरति तताणपंच २ जोयण-सहस्साई दोन्निय बावन्ने जोयणसते पंच य सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगतस्स मणू० सीतालीसाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org