________________
४४
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/८/३० एस णं पढमस्स छम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तसि बाहिरानंतरं मंडलं उवसंकमित्ता चारंचरति, ताजयाणं वाहिरानंतरंमंडलं उवसंकमित्ता चारं चरति।
ता जया णं सूरिए वाहिरानंतरं मंडलं उवसंकमित्ता चारं चरति तता णं सा मंडलवता अडतालीसं एगहिभागे जोयणस्स वाहल्लेणं एगं जोयणसयसहस्सं छच्च चउपन्ने जोयणसते छव्वीसंच एगट्टिभागेजोयणस्स आयामविक्खंभेणं तिन्निजोयणसतसहस्साइं अट्ठारससहस्साई दोन्नि य सत्तानउते जोयणसते परिक्खेवेणं पं०, तता णं राइंदियं तहेव, से पविसमाणे सूरिए दोचे अहोरत्तंसि वाहिरं तचं मंडलं उवसंकमित्ता चारं चरति ।
ता जया णं सूरिए वाहिरं तचं मंडलं उवसंकमित्ता चारं चरति, तता णं सा मंडलवता अडयालीसं एगट्ठिभागे जोयणस्स पाहल्लेणं एगं जोयणसतसहस्सं छच्च अडयाले जोयणसए वावन्नंच एगट्ठिभागे जोयणस्स आयामविखंभेणं तिन्निजोयणसतसहस्साइं अट्ठारस सहस्साई दोन्निअउयणातीसे जोयणसते परिक्खेवेणंपं०, दिवसराईतहेव, एवं खलुएतेणुवाएणंपविसमाणे सूरिएततानंतरातो तदानंतरं मंडलातोमंडलं संकममाणे २ पंच २ जोयणाइंपणतीसंचएगट्ठिभागे जोयणस्स एगमेगे मंडले विक्खंभवुद्धि निवुडेमाणे २ अहारस जोयणाई परिरयवुद्धिं निवुद्धमाणे २ सव्वभंतरं मंडलंउवसंकमित्ता चारंचरति, ता जताणं सूरिए सव्वभंतरंमंडलं उवसंकमित्ता चारं चरति।
तताणंसा मंडलवया अडयालीसंएगट्टिभागेजोयणस्स बाहल्लेणंनवनउतिंजोयणसहस्साई छच्च चत्ताले जोयणसए आयामविखंभेणं तिन्ति जोयणसयसहस्साइं पन्नरस य सहस्साई अउणाउतिं च जोयणाई किंचविसेसाहियाइं परिक्खेवेणं पं०, तताणं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे जहन्निया दुवालसमुहत्ता राई भवति, एसणंदोच्चस्स छम्मासस्स पञ्जवसाणे एसणं आदिघे संवच्छरे एसणं आदिचस्स संवच्छरस्स पजवसाणे।
ता सव्वावि णं मंडलवता अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं, सब्याविणं मंडलंतरिया दो जोयणाई विखंभेणं, एस णं अद्धा तेसीयसतपडुप्पन्नो पंचदसुत्तरे जं.
आहिताति वदेशा, ता अभितरातो मंडलवताओ वाहिरं मंडलवतं बाहिराओ वा अमिः मंडलवतं एक णं अद्धा केवतियं आहिताति वदेज्जा ? ता पंचदसुत्तरजोयणसते आहि०
अभितराते मंडलवताते वाहिरामंडलवया वाहिराओ मंडलवतातो अभितरामंडलवता एसणं अद्धा केवतियं आहिताति वदेञ्जा? ता पंचदसुत्तरे जोयणसते अडतालीसंच एगट्ठिभागे जोयणस्स आहिताति वदेजा, ता अभंतरातो मंडलवतातो वाहिरमंडलवता वाहिरातो० अभंतरमंडलवता एस णं अद्धा केवतियं आहिताति वदेशा?
तापंचनवुत्तरेजोयण सते तेरसय एगडिभागे जोयणस्स आहितातिवदेज्जा? अभिंतराते मंडलवताए जाव वदेज्जा? ता पंचदसुतरे जोयण सए आहियत्ति वदेज्जा ।
वृ. 'ता सव्वाविणं मण्डलवया' इत्यादि, 'ता' इतित पूर्ववत्, सर्वाण्यपि मण्डलपदानि मण्डलरूपाणि पदानि मण्डलपदानि मण्डलपदानि सूर्यमण्डलस्थानानीत्यथः, कियन्मानं वाहल्येन कियदायामविष्कम्भाभ्यां कियत्परिक्षेपेण-परिधिनाआख्यातानि इति वदेत्, सूत्रेस्त्रीत्वनिर्देशः
____www.jainelibrary.org
Jain Education International
For Private & Personal Use Only