________________
प्राभृतं १०, प्राभृतप्राभृतं - २०
१६५ "ता पढमस्स ण'मित्यादि, 'ता' इति तत्र युगे प्रथमस्यणमिति वाक्यालङ्क तौ चान्द्रस्य संवत्सरस्य चतुर्विंशति पर्वाणि प्रज्ञप्तानि, द्वादशमासात्मको हि चान्द्रः संवत्सरः, एकैकस्मिंश्च मासे द्वे द्वे पर्वणी, ततः सर्वसङ्ख्यया चान्द्रे संवत्सरे चतुर्विंशति पर्वाणि भवन्ति, द्वितीयस्यापि चान्द्रसंवत्सरस्य चतुर्विंशति पर्वाणि भवन्ति, अभिवर्द्धितसंवत्सरस्थ पडविंशति पर्वाणि, तस्य त्रयोदशमासात्मकत्वात्, चतुर्थस्य चान्द्रसंवत्सरस्य चतुर्विंशति पर्वाणि, पञ्चमस्य अभिवर्द्धितसंवत्सरस्य पड्विंशति पर्वाणि, कारणमन्तरमेवोक्तं, तत एवमेव-उक्तेनैव प्रकारेण 'सपुव्वावरेणं ति पूर्वापरगणितमीनेन पञ्चसांवत्सरिके युगेचतुर्विंशत्यधिकंपर्वशतं भवतीत्याख्यातं सर्वैरपि तीर्थकृभिर्मया च । इह कस्मिन्नयने कस्मिन् वा मण्डले किं पर्व समाप्तिमुपयातीति चिन्तायां पूर्वाचार्य पर्वकरणगाथा अभिहिताः, ततस्ता विनेयजनानुग्रहार्थमुपदिश्यन्ते॥१॥ "इच्छापव्वेहि गुणिउं अवणं रूवाहिअंतु कायव्वं ।
सोझं च हवइ एत्तो अयणक्खेत्तं उडुवइस्स ।। ॥२॥ जइ अयणा सुझंती तइपव्वजुया उ रूवसंजुत्ता ।
तावइयं तं अयणं नस्थि निरसंमि रूवजुयं ।। ॥३॥ कसिणंमि होइ रूवं पखेबो दो य होंति भिन्नमि।
जावइया तावइया एते ससिमंडला होति ।। · ॥४॥ ओयम्मि उ गुणकारे अभितरमंडले हवइ आई।
जुग्गंमि य गुणकारे वाहिरगे मंडले आई ।। एषां क्रमेण व्याख्या-यस्मिन् पर्वणि अवनमण्डलादिविषया ज्ञातुमिच्छा तेन ध्रवुराशिर्गुण्यते, अथ कोऽसौध्रुवराशि?, उच्यते, इह ध्रुवराशिप्रतिपादिकेयं पूर्वाचार्योपदर्शिता गाथा॥१॥
“एगं च मंडलं मंडलस्स सत्तट्ठभाग चत्तारि।
नव चेव चुण्णियाओ इगतीसकएण छेएण ।। अस्या अक्षरयोजना--एक मण्डलमेकस्य च मण्डलस्य सप्तपष्टिभागाश्चत्वारः च नव चूर्णिकाभागा एकस्य च सप्तपष्टिभागस्य एकत्रिंशत्कृतेन छेदेन ये चूर्णिका भागास्तेन च, एतावयमाणो ध्रुवराशि, अयंच पर्वगतक्षेत्रादयनगतक्षेत्रापगमे शेषीभूतः, एतस्यचोत्पत्तिमात्रंभावयिष्यामः, तत एवंभूतं ध्रुवराशिमीप्सितपर्वभिर्गुणयित्वा तदनन्तरमयनरूपाधिकंकर्तव्यं, तथागुणितस्य मण्डलराशेः यदि चन्द्रमसोऽयनक्षेत्रं परिपूर्णमधिकंवा सम्भाव्यते ततएतस्मादीप्सितपर्वसड्यागुणितात् मण्डलराशेरुडुपतेः-चन्द्रमसोऽयनक्षेत्रं भवति शोध्यं, यति च-चावत्सङ्ख्यानि चायनानि शुद्धयन्ति ततिभिर्युक्तानि पर्वाणि अयनानि क्रियन्ते, कृत्वा च भूयो रूपसंयुक्तानि विधेयानि, यदि पुनः परिपूर्णानि मण्डलानिशुद्धयन्ति राशिश्च पश्चानिर्लेपोजयते तदा तदयनसवयानैर्निरंशं सद्रूपयुक्तं नास्ति, न तत्रायनराशौ रूपं प्रक्षिप्यते इति भावः, तथा कृत्स्ने-परिपूर्णे राशौ भवत्येकं रूपं मण्डरलाशौ प्रक्षेपणीयं, भिन्ने-खण्डे अंशसहिते राशावित्यर्थः, द्विरूपे मण्डलराशौ प्रक्षेपणीये प्रक्षेपेच कृते सतियावान् मण्डलराशिर्भवति तावन्ति मण्डलानि तावतिथे ईप्सिते पर्वणि भवन्ति तथा यदि ईप्सितेन पर्वणा ओजोरूपेण-विषमलक्षणेन गुणकारो भवति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org