________________
प्राभृतं १०, प्राभृतप्राभृतं - १७
१६१
भोच्चा कजं साधेति, रवेतीहिं जलयरमंसं भोचा कजं साधेति, अस्सिणीहि तित्तिरमंसं भोच्चा कजं साधेति वट्टकमसं वा, भरणीहिं तलं तंदुलकं भोचा कझं साधेति ।।
वृ. 'ता कहं ते भोयणे'त्यादि, ता इति पूर्ववत्, कथं ?-केन प्रकारेण नक्षत्रविषयाणि भोजनानि आख्यातानीति वदेत्, भगवानाह-'ताएएसिणमित्यादि, ताइति पूर्ववत्, एतेषाममन्तरोदितानामटाविंशतेनक्षत्राणां मध्ये कृत्तिकाभिपुमान् कार्यं साधयति, दजा सम्मिश्रमोदनं मुक्त्वा, किमुक्तं भवति? -कृत्तिकासुप्रारब्धं कार्यजि मुक्तेप्रायोनिर्विघ्नं सिद्धिमासादयतीति, एवं शेषेष्वपि सूत्रेषु भावना द्रष्टव्या।।
प्राभृतं-१०, प्राभृतप्राभृतं-१७ समाप्तम्
प्राभृतप्राभृतं-१८:. वृ. तदेवमुक्तं दशमस्य प्राभृतस्य सप्तदशं प्राभृतप्राभृतं, सम्प्रत्यष्टादशमारभ्यते, तस्य चायमर्थाधिकारः-'चन्द्रादित्यचारा वक्तव्याः' ततस्तद्विषयं प्रश्नसूत्रमाह
मू. (७१) ता कहं ते चारा आहिताति वदेजा?, तत्य खलु इमा दुविहा चारा पं०, तं०आदिचचारा य चन्दचारा य।
ता कहं ते चंदचारा आहितेति वदेजा ?, ता पंचसंवच्छरिएणं जुगे, अभीइनक्वत्ते सत्तसद्विचारे चंदेण सद्धिं जोयं जोएति, सवणेणं नक्खत्ते सत्तद्धिं चारे चंदेण सद्धिं जोयंजोएति. एवं जाव उत्तरासादानक्खत्ते सत्तविचारे चंदेणं सद्धिं जोणं जोएति।
ता कहं ते आइचचारा आहितेति वदेजा?, ता पंचसंवच्छरिएणंजुगे, अभीयीनरखते पंचचारे सूरेण सद्धिं जोयंजोएंति, एवंजाव उत्तरासाटानक्खत्ते पंचचारे सूरेण सद्धिं जोयंजोएति।
वृ. 'ता कहं ते इत्यादि, ता इति पूर्ववत्, कथं ?-केन प्रकारेण किंप्रमाणया सद्धयया इत्यर्थः, चारा आख्याता इति वदत्, भगवानाह–'तत्थे त्यादि, तत्र-चारविचारविषये खल्चिमे वक्ष्यमाणस्वरूपा द्विविधा--द्विप्रकाराश्चाराः प्रज्ञप्ताः, द्वैविध्यमेवाह-तद्यथा-आदित्यचाराश्चन्द्रचाराश्च, चशब्दौ परस्परसमुच्चये, तत्र प्रथमतश्चन्द्रचारपरिज्ञानार्थं तद्विषयं प्रश्नसूत्रमाह
'ता कहं ते इत्यादि, ता इतिप्राग्वत्, कथं? -केन प्रकारेण, कया सङ्घयया इत्यर्थ, त्वया भगवन् ! चन्द्रचारा आख्याता इतिवदेत्, भगवानाह-'तापंचे' त्यादि, ताइत पूर्ववत्, पञ्चसांवत्सरिके-चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवर्द्धितरूपपञ्चसंवत्सरप्रमाणे णमिति वाक्यालङ्कारे युगे अभिजिनक्षत्रं सप्तषष्टिं चारान्यावत्चन्द्रेण सार्द्धयोगंयुनक्ति-योगमुपपद्यते, किमुक्तं भवति? -चन्द्रोऽभिजिनक्षत्रेण सह संयुक्तो युगमध्ये सप्तषष्टिसङ्ख्यान्चारान् चरतीति, कथमेतदवसीयते इति चेत्, उच्यते, इह योगमधिकृत्य सकलनक्षत्रमण्डलीपरिसाप्तिरेकेन नक्षत्रमासेन भवति, नक्षत्रमासाश्च युगमध्ये सप्तषष्टिरेतच्चाग्रे भावयिष्यते ततः प्रतिनक्षत्रमण्डलीपरिसमाप्तिरेकेन नक्षत्रमासेन भवति, नक्षत्रमासाश्च युगमध्ये सप्तषष्टिरेतचाग्रे भावयिष्यते ततः प्रतिनक्षत्रपर्यायमेकैकं चारमभिजिता नक्षत्रेण सह चन्द्रस्य योगसम्भवादुपपद्यते चन्द्रोऽभिजिता नक्षत्रेण सह संयुक्तो युगमध्ये सप्तष,प्टिसङ्ख्यान् चारान् चरतीति, एवं प्रतिनक्षत्रं भावनीयं । _ सम्प्रति आदित्यचारविषयं प्रश्नसूत्रमाह-'ता कहं ते इत्यादि, ता इति प्राग्वत्, कथं
12/11 Jain Education International
For Private & Personal Use Only
www.jainelibrary.org