________________
१२३
प्राभृतं १०, प्राभृतप्राभृतं -६
एष पौर्णमासीचन्द्रनक्षत्रपरिज्ञानविषयकरणगाथाद्वयाक्षरार्थः, सम्प्रत्यस्यैव भावना क्रियतेकोऽपिपृच्छति-युगस्यादौ प्रथमा पौर्णमासी श्राविष्ठी कस्मिंश्चन्द्रनक्षत्रे परिसमाप्तिमुपैति? तत्रषटषष्टिर्मुहूर्ता एकस्य च मुहूर्त्तस्य पञ्च द्वाषटिभागाएकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभाग इत्येवंरूपोऽवधार्यराशिर्धयते, प्रथमायां किल पौर्णमास्यां पृष्टमित्येकेन गुण्यते, एकेन गुणितं तदेव भवति, ततस्तस्मादभिजितो न मुहूर्ता एकस्य च मुहूर्तस्य चतुर्विंशतिषष्टिभागा एकस्य द्वाषष्टिभागस्य षटषष्टि सप्तषष्टिभागा इत्येवंपरिमाणं शोधनकंशोधनीयं, तत्र षटषटेर्नव मुहूत्ताः शुद्धाः स्थिताः पश्चात्सप्तपञ्चाशत्, तेभ्य एको मुहूर्तो गृहीत्वा द्वाषष्टिभागीकृतस्ते च द्वाषष्टिरपि द्वाषष्टिभागराशौ पञ्चकरूपे प्रक्षिप्यन्ते, जाताः सप्तषष्टि द्वाषष्टिभागास्तेभ्यश्चतुर्विंशति शुद्धाः स्थिताः पश्चात्रिचत्वारिंशत्, तेभ्य एक रूपमादाय सप्तषष्टि भागीक्रयते, तेच सप्तषष्टिरपिभागाः सप्तषष्टिभागैकमध्ये प्रक्षिप्यन्ते, जाताअष्टषष्टि सप्तषष्टिभागास्तेभ्यः षट्षष्टिशुद्धास्थितौ पश्चाद् द्वौ सप्तषष्टिभागौ, ततस्त्रशता मुहूत्तैः श्रवणः शुद्धः स्थिताः पश्चान्मुहूत्ताः षड्विंशति, तत इदमागतं-धनिष्ठानक्षत्रस्य त्रिषु मुहूर्तेष्वेकस्य मुहूत्तस्य मुहूर्तस्य एकोनविंशतिसङ्खयेषु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चषष्टिसङ्खयेषु सप्तपष्टिभागेषु शेषेषु प्रथमा श्राविष्ठी पौर्णमासी परिसमाप्तिमेति।
यदातुद्वितीया श्राविष्ठीपौर्णमासी चिन्त्यतेतदासा युगस्यादितआरभ्य त्रयोदशी,ध्रुवराशि त्रयोदशभिर्गुण्यते, जाता मुहूर्तानामष्टौ शतानि अष्टापञ्चाशदधिकानि, एकस्य च मुहूर्तस्य पञ्चषष्टिषष्टिभागा एकस्य च द्वाषष्टिभागस्य सत्कास्त्रयोदश सप्तषष्टिभागाः।
तत्राभिशतैरेकोनविंशत्यधिकैर्मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य सत्कैः षटषटया सप्तषष्टिभागैरेको नक्षत्रपर्यायः शुद्धः, ततः स्थिताः पश्चादेकनचत्वारिंशन्मुहूर्ता एकस्य च मुहूर्तस्य चत्वारिंशद् वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य चतुर्दश सप्तषष्टिभागाः ।
__ ततो नवभिमुहूत्तरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्पष्टया सप्तषष्टिभागैरभिजिनक्षत्रं शुद्धयति, स्थिताः पश्चात्रिंशन्मुहूर्ताः पञ्चदश मुहूर्तस्य द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य पञ्चदश सप्तषष्टिभागाः । तेभ्यस्त्रंशता श्रवणः शुद्धः, आगतं एकोनविंशतिमुहूर्तेषु एकस्य च मुहूर्तस्य षट्चत्वारिंशतिद्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य द्विपञ्चाशति सप्तषष्टिभागेषु शेपेषु धनिष्ठायां द्वितीया श्राविष्ठीपौर्णमासी परिसमाप्तिमेति
यदा तुतृतीया श्राविष्टी पौर्णमासी चिन्त्यते तदा सा युगस्यादितः पञ्चविंशतितमेति पूर्वोक्तो ध्रुवराशि । पञ्चविंशत्या गुण्यते, जातानि पोडशशतानि पञ्चाशदधिकानि , एकस्य च मुहूर्त्तस्य पञ्चविंशं शतं द्वापष्टिभागानां एकस्य च द्वापष्टिभागस्य पञ्चविंशति सतपष्टिभागाः, तत्रपोडशभिः शतैरष्टात्रिंशदधिकैः मुहूर्तानामेदस्य च मुहूर्तस्याप्टाचत्वारिंशता द्वापष्टिभागः एकस्य च द्वापटिभागस्य द्वात्रिंशदधिकेन शतेन द्वौ नक्षत्रपर्यायौ शुद्धयतः,स्थिताः पश्चाद् द्वादश मुहूर्ताः एकस्य च मुहूर्तस्य पञ्चसप्ततिषष्टिभागाः एकस्य च द्वाषष्टिभागस्य सप्तविंशति सप्तषष्टिभागाः, ततो नवभिर्मुहूतैरेकस्य च मुहूर्तस्व चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वापटिभागस्य षटपष्टया सप्तपष्टिभागैरभिजिनक्षत्रं शुद्धयति, स्थिताः पश्चात्रयोदश मुहूर्ताः एकस्य च मुहूर्तस्य पञ्चाशद्
Jain Education International
For Private & Personal Use Only ForPR
www.jainelibrary.org