________________
११३
प्रामृतं १०, प्राभृतप्राभृतं - ४ नक्खत्ते नत्तंभागे अवड्ढे खेते पन्नरसमुहुत्ते पढमताए सागं चंदेण सद्धिं जोएति नो लभति अवरं दिवसं । एवं खलु सयभिसया नखत्ते एगं च राइं चंदेण सद्धिं जोयंजोएति, जोयं जोएत्ता जोयं अणुपरियट्टति, जोयं अणुपरियट्टित्ता तो चंदं पुव्याणं पोट्ठवताणं समप्पेति ता पुब्बापोट्ठवता खलु नक्खत्तेपुव्वंभागे समखेत्तेतीसतिमुहुत्ते तप्पढमताए पातो चंदेणं सद्धि जोयंजोएति, ततो पच्छा अवरराइं, एवं खलु पुव्वापोट्टवता नक्खत्ते एगं च दिवसं एगं च राइं चंदेणं सद्धिं जोयं जोएति २ ता जोयं अणुपरियट्टति २ पातो चंदं उत्तरापोडवताणं समप्पेति, ता उत्तरपोट्टवता खलु नक्खत्ते उभयंभागे दिवढखेत्ते पणतालीसमुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोयंजोएति अवरं च रातिं ततो पच्छा अवरं दिवस।।
___ एवं खलु उत्तरापोट्ठवतानक्खत्ते दो दिवसे एपंच राइं चंदेण सद्धिं जोयंजोएति अवरं च रातिं, ततो पच्छा अवरं दिवसं, एवं खलु उत्तरापोट्ठवतानक्खत्ते दो दिवसे एगं च राइं चंदेण सद्धिं जोयंजोएति जोइत्ता जोयं अणुपरियति त्ता सागं चंदं रेवतीणं समप्पेति, तारेवती खलु नक्खत्ते पच्छभागे समखेत्ते तीसतिमुहुत्त तप्पढमताए सागं चंदेणं सद्धिं जोयं जोएति, ततो पच्छा अवरं दिवसं, एवं खलु रेवतीनक्खत्ते एगं राइंएगं च दिवसं चंदेण सद्धिं जोयंजोएति २ ताजोयंअणुपरियति २ तासागंचंदंअस्सिपीणंसमप्पेति, ताअस्सिणी खलु नक्खत्ते पच्छिमभागे समखेत्ते तीसतिमुहुत्ते तप्पढमताए सागं चंदेण सद्धिं जोयं जोएति, ततो पच्छा अवरं दिवसं।
एवं खलु अस्सिणीनक्खत्ते एगंच राईएगंच दिवसं चंदेण सद्धिं जोयंजोएति र त्ताजोगं अणुपरियट्टइ २ त्ता सागं चंदं भरणीणं समप्पेति, ता भरणी खलु नक्खत्ते नतंभागे अवड्डखेते पन्नरसमुहुत्ते तप्पढमताए सागं चंदेण सद्धिं जोयं जोएति, नो लभति अवरं दिवसो, एवं खलु भरणीनक्खत्ते एगं राइं चंदेणं सद्धिं जोयं जोएति र त्ता जोयं अणुपरियट्टति २ ता पादो चंदं कत्तियाणं समप्पेति, ता कत्तिया खलु नक्खत्ते पुव्वंभागे समक्खित्ते तीसइमुहुत्ते तप्पढमताए सागं चंदेणं सद्धिं जोगं जोएति र त्ता जोयं अणुपरियट्टइ २ हित्ता पादो चंदं रोहिणीणं समप्पेति
रोहिणी जहा उत्तरभद्दवता मगसिरं जहा धणिट्ठा अद्दा जहा सतभिसया पुनव्वसु जहा उत्तराभद्दवतापुस्सो जहा धनिट्ठा अस्सेसा जहा सतभिसया मघाजहा पुव्वाफगुणी पुव्वाफग्गुणी जहा पुव्वाभद्दवया उतराफगुणी जहा उत्तराभद्दवता हत्थो चित्ता य जहा धनिट्ठा साती जहा सतभिसया विसाहा जहा उत्तरभद्दवदा अनुराहा जहा धणिट्टा सयभिसया मूला पुव्वासाढा य जहा पुव्वभद्दपदा उत्तरासाढा जहा उत्तराभद्दवता ।।
वृ. ‘ता कहं ते' इत्यादि, ता इत पूर्ववत्, कथं त्वया भगवन् योगस्यादिराख्यात इति वदेत् इह निश्चयनयमतेन चन्द्रयोगस्यादि सर्वेषामपि नक्षत्राणामप्रतिनियतकालप्रमाणा, ततः सा करणवशादवगन्तव्या, तच्च करणं ज्योतिष्करण्डके समस्तीति तट्टीकां कुर्वता तत्रैव सप्रपञ्चं भावितं अतस्ततोऽवधार्य, अत्र तु व्यवहारनयमधिकृत्य बाहुल्येन यस्य नक्षत्रस्य यदा चन्द्रयोगस्यादिर्भवति तमभिधित्सुराह
'अभीइ' इत्यादि, ता इति पूर्ववत्, द्वे अभिजिच्छ्रवणाख्ये नक्षत्रे पश्चाद्भागे समक्षेत्रे, इहाभिजिन्नक्षत्रंन समक्षेत्रं नाप्यपार्द्धक्षेत्रं नापिद्वयर्द्धक्षेत्रं, केवलं श्रवणनक्षत्रेण सह सम्बद्धमुपात्त | 1218
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org