________________
पदं - २, उद्देशक:-, द्वारं
कहि णं भंते! तमतमा- पुढवीनेरइयाणं पञ्जत्तापज्जत्ताणं ठाणा प० ?, कहि णं भंते ! तमतमापुढवीनेरइया परिवसंति ?, गोयमा! तमतमाए पुढवीए अट्ठोत्तरजोयणसयसहस्सबाहल्लाए उar अद्धतेवनं जोयणसहस्साइं ओगहित्ता हेट्ठावि अद्धतेवन्नं जोगाणसहस्साइं वजित्ता मज्झे तीसु जोयणसहस्ससु एत्थ णं तमतमापुढवीनेरइयाणं पञ्जत्तापञ्जत्ताणं पंचदिसि पंच अनुत्तरा महइमहालया महानिरया प०, तं०-काले महाकाले रोरुए महारोरुए अपइट्टाणे,
ते णं नरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिआ निबंधयारतमसा ववगथगहचंदसूरनक्खत्तजोइसियपहा मेदवसायपूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुब्भिगंधा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेयणाओ, एत्थ णं तमतमापुढवीनेरइयाणं ठाणा प०, उववाएणं लोयस्स असंखेज्जइभगे समुग्धाएणं लोयस्स असंखेज्जइभागे सहाणेणं लोयस्स असंखेज्जइभागे तत्थ णं बहवे तमतमापुढवीनेरइया परिवसंति, काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वन्त्रेणं प० समणाउसो !,
ते णं निचं भीता निचं तत्था निच्चं तसिया निच्चं उच्चिग्गा निच्चं परममसुहसंबद्धं नरगभयं पचणुभवमाणा विहरंति ||
वृ. तदेवं सामान्यतो नैरयिकसूत्रं व्याख्यातं, एवं रत्नप्रभादिविषयाण्यपि सूत्राणि यथायोगं परिभावनीयानि, प्राय उक्तव्याख्यानुसारेण सुगमत्वात्, केवलं षष्ठपृथिव्यां सप्तमपृथिव्यां च नरकावासाः कपोताग्निवर्णाभा न वक्तव्याः, नारकोत्पत्तिस अथानव्यतिरेकेणान्यत्र सर्वत्रापि तेषां शीतपरिणामत्वात्, तथा चाह-- "नवरं छट्टसत्तमीसु णं काउअगणिवन्नाभा न भवन्ति" । सम्प्रति यथोक्तपृथिवीबाहल्यपरिमाणप्रतिपादिकां संग्रहणीगाथामाहपू. (१९७) आसीयं बत्तीसं अट्ठावीसं च हुति वीसं च । अट्ठारससोलसगं अद्वत्तरमेव हिट्टिमिया ॥
वृ.
'आसीयं बत्तीसं' इत्यादि, आशीतं - अशीतिसहस्राधिकंशतसहस्रं रत्नप्रभाया बाहल्य द्वात्रिंशं-द्वात्रिंशत्सहस्राधिकं शर्कराप्रभायाः 'अष्टांविंशं' अष्टावंशतिसहस्राधिकं वालुकाप्रभायाः विंशतिसहस्राधिकं पङ्कप्रभायाः अष्टादशसहस्राधिकं धूमप्रभायाः षोडशसहस्राधिकं तमः प्रभायाः अष्टोत्तरम् - अष्टसहस्राधिकं लक्षं 'हेट्टिमिया' सर्वाधस्तन्यास्तमस्तमः प्रभाया इति ।
मू. (१९८)
९१
अडुत्तरं च तीसं छव्वीसं चेव सयसहस्सं तु । अट्ठछारस सोलसगं चउद्दसमहियं तु छट्टीए । अद्धतिवन्नसहस्सा उवरिमहे वज्जिऊण तो भणियं । मज्झे तिसहस्सेसुं होन्ति उ नरगा तमतमाए ।
यू. (१९९)
वृ. संप्रति उपर्यधश्चैकैकं योजनसहनं मुक्त्वा यावत्प्रमाणं नरकावासयोग्यं पृथिवीबाहल्यं तावत्संग्रहीतुकाम आह- 'अत्तरं च' इत्यादिगाथाद्वयं, रत्नप्रभाया हि अशीतिसहस्राधिकं लक्षं बाहल्यपरिमाणं तस्योपरितनमेकं योजनसहस्रमेकं चाधो योजनसहस्रं वर्जयित्वा शेषं नरकावासाधारभूतं, अतो रत्नप्रभाया नरकावासयोग्यं बाहल्यपरिमाणमष्टसप्ततिसहस्नाधिकं लक्षं भवति, एवं सर्वत्राप्युपयुज्य भावनीयं ।
मू. (२००)
Jain Education International
तीसा य पन्नवीसा पन्नरस दसेव सयसहस्साइं । तिन्निय पंचूणेगं पंचेव अणुत्तरा नरगा ।।
For Private & Personal Use Only
www.jainelibrary.org