________________
३०६
प्रज्ञापनाउपाशसूत्रम्-२- ३६/-1-1६१३
'एवइकालस्स' इत्यादि सुगम, 'सेसं तं चेवे'त्यादि अत ऊर्द्ध शेषं सूत्रं तदेव-ययाक् वेदनासमुद्घाते उक्तं, तच्च तावत्यावदन्तिमपदं पंचकिरियावि' इति, एवं नेरइएणवि' इत्यादि सूत्रं तु स्वयं भावनीयं, यस्तु दिग्विदिगपेक्षया विशेषः स प्रागेव दर्शितः।
सम्प्रतितैजससमुद्घातमभिधित्सुराह-'जीवेणंभंते! तेयगसमुग्घाएण'मित्यादि, सुगम, नवरमयं तैजसमुद्घातश्चतुर्देवनिकायतिर्यक्पश्चेन्द्रियमनुष्याणां सम्भवति न शेषाणां, ते च महाप्रयलवन्त इति तेषां तैजससमुद्घातमारममाणानां जघन्यतोऽपि क्षेत्रमायामतोऽङ्खलासहत्येयभागप्रमाणं भवति, नतु सङ्ख्येयभागमानं, उत्कर्षतः सङ्ख्येययोजनप्रमाणं, तच जधन्यत उत्कर्षतो वा यथोक्तप्रमाणं क्षेत्र तिर्यक्पञ्चेन्द्रिययवर्जानामेकस्यां दिशि विदिशि वा वक्तव्यं, तिर्यक्पश्चेन्द्रियाणांतुदिश्येव, अत्र युक्तिः प्रागुक्तैवानुसतव्या, तथा चाह-एवंजहा वेउब्वियसमुनाए इत्यादि । तदेवमुक्तस्तैजससमुद्घातः, साम्प्रतमाहारकसमुद्घातंप्रतिपिपादयिषुराह
'जीवेणंभंते!' इत्यादि, एतच सूत्र तैजससमुद्घातवद्मावनीयं, नवरमयमाहारकसमुद्घातो मनुष्याणांतत्राप्यधीतचतुर्दशपूर्वाणंतत्रापि केषाञ्चिदेवाहारकलब्धिमतां नशेषाणां, ते चाहारकसमुद्घातमारममाणा जघन्यत उत्कर्षतो वा यथोक्तप्रमाणमायामतः क्षेत्रमात्मप्रदेशविश्लिष्टैः पुद्गलैरापूरयन्त्येकस्यां दिशि, न तुविदिशि, विदिशितुप्रयत्लान्तरविशेषादात्मप्रदेशदण्डविक्षेपः पुद्गलैरापूरणं च, न च ते प्रयत्लान्तरमारमते प्रयोजनाभावात् गम्भीरत्वाचेति, आहारकसमुद्घातगतोऽपिच कोऽपिकालंकरोति विग्रहेणचोत्पद्यते विग्रहश्चोत्कर्षतस्त्रिसामयिक इति
“एगदिसिं एवइए खेत्ते पुडे' तथा 'एगसमइएण वा दुसमइएण वा' इत्याधुक्तं, तथा मनुष्याणामेवायमाहारकसमुद्घात इति चतुर्विंशतिदण्डकचिन्तोपक्रमे एवंमसेवि' इत्युक्तं, अस्यायमर्थः-एवं सामान्यतोजीवपदे इव मनुष्येऽपि-मनुष्यचिन्तायामपि सूत्रं वक्तव्यं, जीपदे मनुष्यानेवाधिकृत्य सूत्रस्य प्रवृत्तत्वाद्, अन्येषामाहारकसमुद्घातासम्भवात् ।।
तदेवंषण्णामपि छाद्यस्थिकानां समुद्घातनामारम्भे जघन्यतः उत्कर्षतोवा यावप्रमाणं क्षेत्रमात्पविश्लिष्टैः पुद्गलैर्यथायोगमौदारिकादिशरीराधन्तर्गतरापूरितंभविततावप्रमाणमावेदितं, सम्प्रति केवलिसमुद्घातविधौ यथास्वरूपैः पुद्गलैर्यावामाणसल्य क्षेत्रस्यापूरणमुपजायते तथास्वरूपैः पुद्गलैस्तावप्रमाणस्य क्षेत्रस्यापूरणमभिधित्सुराह
मू. (६१४) अनगारस्स णं भंते ! भावियप्पणो केवलिसमुग्यातेणं समोहयस्स जे चरमा निजरापोग्गला सुहमाणं ते पोग्गला पं०? समणाउसो!, सव्वलोगंपिय णं ते फुसित्ताणं चिट्ठति हंता! गो०! अनगारस्स भावियप्पणो केवलिसमुग्घाएणं समोहयस्स जे चरमा निजरापोग्गला सुहुमा णे ते पोग्गला पं० समणाउसो!, सबलोगंपिय णं फुसित्ताणं चिट्ठति।
छउमत्ये गं भंते! मणूसे तेसिं निजरापोग्गलाणं किंचि वण्णेणवणं गंधेणं गंध रसैण वा रसं फासेण वा फासं जाणति पासति?, गो०! नो इणढे समढे, से केणटेण भंते ! एवं वुचति छउमत्थे णं मणूसे तेसिं निजरापोग्गलाणं नो किंचि वण्णेणं २ गंधेणं २ रसेणं २ फासेणं २ नो जाणति पासति?, गो०! अयण्णं जंबूद्दीवे दीवेसव्वदीवसमुद्दाणंसव्वब्अंतराए सव्वखुड्डाएवढे तेल्लापूयसंठाणसंठिते वट्टे रहचक्कवालसंठाणसंठिए वट्टे पुक्खरकन्नियासंठाणसंठिए वट्टे पडिपुण्णचंदसंठाणसंठिएएगंजोअणसयसहस्सं आयामविक्खंभेणं तिन्निजोयणसयसहस्साई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org