________________
२४२
प्रज्ञापनाउपाङ्गसूत्रम्-२- ३०/-1-1५७३
मवसेयमिति, तत्राचक्षुर्दर्शने परिस्फुटरूपमीक्षणं न विद्यते, न हि चक्षुषेव शेषेन्द्रियमनोभिः परिस्फुटमीक्षतेप्रमाता,ततोऽचक्षुर्दर्शनस्यानाकारपश्यत्ताशब्दवाच्यत्वाभावात्, त्रिविधाऽनाकारपश्यत्ता, तदेवं साकारभेदेऽनाकारभेदेच प्रत्येकमवान्तरभेदे वैचित्र्यत्यभावान्महानुपयोगपश्यत्तयोःप्रतिविशेषः, एनमेव प्रतिविशेष प्रतिपिपादयिषुः प्रथमतः साकारनाकारभेदी ततस्तद्गतावान्तरभेदान् प्रतिपादयति-'गो० ! दुविहा पं० तंजहा०सागारपासणया अनागारपासणया य, सागारपासणया णं भंते ! कतिविहा पं०,' इत्यादि भावितार्थम् । तदेवं सामान्यतो जीवपदविशेषणरहिता पश्यत्तोक्ता, साम्प्रतं तामेव जीवपदविशेषितामभिधित्सुराह-एवं जीवाणंपि' एवं-पूर्वोक्तेन प्रकारेण जीवानामपि-जीवपदविशेषणसहितापिपश्यत्ता वक्तव्या, साचैवम्_ 'जीवाणं भंते! कतिविधापासणया पं०?,गो०! दुविहापं०, तंजहा-सागारपासणया अनागारपासणयाय,जीवाणंभंते! सागारपासणया कतिविहापं०' इत्यादि, तदेवंजीवानामपि सामान्यत उक्ता, सम्प्रतिचतुर्विशतिदण्डकक्रमेणवदति-'नेरइयाणं भंते!' इत्यादि, सुगमत्वात्, उपयोगपदे प्रायो भावितत्वात् अनन्तरोक्तभावनानुसारेण स्वयंपरिभावनीयं, तदेवं सामान्यतो विशेषतश्च जीवानां पश्यतोक्ता, सम्प्रतिजीवानेव पश्यत्ताविशिष्टाना चिचिन्तयिषुराह-'जीवा गंभंते! किं सागारपस्सी' इत्यादि,जीवाः-जीवनयुक्ताःप्राणधारिण इत्यर्थः, णमिति वाक्यालङ्कारे किमितिप्रश्ने साकारपश्यत्ता विद्यते येषांते साकारपश्यत्तिनःप्राकृतत्वात् साकारपस्सी इत्युक्तं, 'मनपजवनाणी केवलनाणी न वुच्चइ' इत्यादि, नैरयिकाणां चारित्रप्रतिपत्तेरभावतो मनःपर्यवज्ञानकेवलज्ञानकेवलदर्शनानामभावात् ॥
इह किलछद्मस्थानांसाकारोऽनाकारचोपयोगः क्रमेणोपजायमानो घटते, सकर्मकत्वात्, सकर्मकाणां ह्यन्ततरस्योपयोगस्य वेलायामन्यतरस्यकर्मणाऽऽवृतत्वान्न घटते एवोपयोग इति, केवलीतुघातिचतुष्टयक्षयाद् भवति, ततःसंशयः-किंक्षीणज्ञावावरणदर्शनावरणत्वात्यस्मिन्नेव समये रत्नप्रभादिकं जानाति तस्मिन्नेव समये पश्यति उत जीवस्वाभाव्यात् क्रमेणेति ?, ततः पृच्छति
मू. (५७४) केवली णं भंते ! इमं रयणप्पभं पुढविं आगारेहि हेतूहिँ उवमाहिं दिढतेहिं वण्णेहिं संठाणेहिं पमाणेहिं पडोयारेहिं जंसमयं जाणतितं समयं पासइ समयं पासइ तं समयं जाणइ ?, गो०! नो तिणढे समढे, से केणटेणं भंते! एवं वुन्नति केवलीणं इमरयणप्पभं पुढविं आगारेहिं जं समयं जाणति नो तं समयं पासति जं समयं पा० नो तं समयं जा०?, गो० ! सागारे से नाणे भवति अनागारे से दंसणे भवति, से तेणटेणंजावणोतं समयं जाणाति एवं जाव अहे सत्तम। एवं सोहम्मकप्पंजाव अचुयं, गेविजगविमाणा अनुत्तरविमाणा, ईसीपभारंपुढवीं, परमाणुंपोग्गलं दुपदेसियं खंधं जाव अनंतपदेसियं खंध,
केवलीणभंते! इमरयणप्पभंपुढविंअनागारेहिं अहेतूहिं अनुवमाहिं अदिट्टतेहिं अवण्णेहिं असंठाणेहिं अपमाणेहिं अपडोयारेहिं पासति नजाणति?, हंता! गो०! केवलीणं इमरयणप्पभं पुढविं अनागारेहिं जाव पासति न जाणति, से केपट्टेणं भंते ! एवं बु० केवली इमं रयणप्पभं पुढविं अनागारेहिं जाव पासति न जाणति, गो० ! अनागारे से दंसणे भवति सागारे से नाणे भवति, से ते० गो० ! एवं वुच्चइ-केवली णं इमं रयणप्पभं पुढविं अनागारे हिं जाव पासति ण जाणति, एवं जाव ईसिप्पभारं पुढविं परमाणुंपोग्गलं अनंतपदेसियं खंधं पासति न जाणति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org