________________
-
-
पदं-२८, उद्देशकः-१, द्वारं
२१५ हारतयागृह्यमाणाः पृथा द्रष्टव्याः,अन्यथा निर्वचनसूत्रमपेक्ष्यपूर्वापरविरोधप्रसङ्गो, नचभगवद्वचने विरोधसम्भावनाऽप्यस्ति, ततइदमेव व्याख्यानंसम्यक, अतएवंविधपूर्वापरविरोधाशकाव्युदासाथ पूर्वसूरिभिः कालिकसूत्रस्यानुयोगः कृतः,उक्तंच॥१॥ “जंजह सुत्ते मणियं तहेव तंजइ वियालणा नत्यि।
किं कालियाणुजोगो दिह्रो दिटिप्पहाणेहिं? ॥" तान् किं सर्वानआहारयन्ति उतनोसर्वान् सर्वैकदेशभूतान्?, भगवानाह-तान्सर्वान्अपरिशेषानाहारयन्ति, उज्झितशेषाणामेव केवलानामाहारपरिणामयोग्यानांगृहीतत्वात, 'नेरइया णमित्यादि, नैरयिकाः णमितिपूर्ववत् यान् पुद्गलान् आहारतया गृहन्ति ते पुद्गलाःणमिति पूर्ववत् तेतेषांनेरयिकाणांकीकया-किंस्वरूपतया भूयो भूयः परिणमन्ते?,भगवानाह-गौतम श्रोत्रेन्द्रियतया यावत्करणात् चक्षुरिन्द्रियतया घ्राणेन्द्रियतया जिह्वेन्द्रियतयेति परिग्रहः, स्पर्शनेन्द्रियतया, इन्द्रियरूपतयापिपरिणममानानशुभरूपाः किन्त्वेकान्ताशुभरूपाः, यतआह
'अनिट्टत्ताते'इत्यादि, इटा-मनसाइच्छाविषयीकृताः, यथाशोभनमिदंजातंयदित्यमिम् परिणताइति, तद्विपरीता अनिष्टास्तद्भावस्तत्तातया, इहकिश्चित्परमार्थतःशुभमपिकेषाञ्चिदनिष्टं भवति यथा मक्षिकाणां चन्दनकर्पूरादि तत आह-'अकंतत्ताए' न कान्ताः-कमनीया अकान्ता अत्यन्ताशुभवपितत्वात्, अतएवाप्रियतयानप्रिया अप्रियाः, दर्शनापातकालेऽपिनप्रियबुद्धिमात्मन्युत्पादयन्तीति भावः, तद्भावोऽप्रियता तया, 'असुभत्ताए' इतिनशुमा अशुमा अशुवर्णगन्धरसस्पर्शत्मकत्वात्तद्भावस्तत्तातया, अमणुग्नत्ताए' इतिनमनोज्ञाअमनोज्ञाः, विपाककाले दुःखजनकतया न मनःप्रह्लादहेतव इति भावः, तद्भावस्तत्ता तया, 'अमणामत्ताए' भोज्यतया मनः आप्नुवन्तीतिमनापाः,प्राकृतत्वाछपकारस्य मकारत्वेमणामइतिसूत्रे निर्देशः,नमनआपा अमनआपा, न जातुचिदपि भोज्यतया जन्तूना मनआपीभवन्तीति भावस्तद्भावस्तत्ता तया, अत एव 'अनिच्छियत्ताए' इति अनीप्सिततया भोज्यतया स्वादितुमीष्टा ईप्सिता न ईप्सिता अनीप्सिता-स्तद्भावस्तत्ता तया, 'अभिज्झियत्ताए' अभिध्यानमभिध्या, अभिलाष इत्यर्थः,
अभिध्यासआता एष्विति अमिध्यितास्तारकादिदर्शनादितप्रत्ययः तदभावस्तत्तातया, किमुक्तं भवति?-ये गृहीता आहारतया पुद्गलान ते तृप्तिहेतवोऽभूवनितिन पुनरमिलषणीयत्वेन परिणमन्ते, तथा 'अहत्ताए' इति अधस्तया, गुरुपरिणामतयेति भावः, नो ऊर्ध्वतयालघुपरिणामतया, अतएव दुःखतयागुरुपरिणामपरिणतत्वात्, नसुखतया लघुपरिणामपरिणतत्वाभावात्, तेपुद्गलास्तेषां नैरयिकाणां भूयो भूयः परिणमन्ते! एतान्येव आहारार्थिन इत्यादीनि सप्त द्वाराणि असुरकुमारादिषु भवनपतिषु चिचिन्तयिषुरिदमाह
'जहा नेरइयाण'मित्यादि, यथा नैरयिकाणांतथा असुरकुमाराणामपिभाणितव्यं, यावत् 'तेसिं भुजोर परिणमन्ती'ति पर्यन्तपदं, तत्र नैरयिकसूत्रादस्य सूत्रस्य विशेषमुपदर्शयति-'तत्य गंजे से इत्यादि, एवंचोपदर्शितं सूत्रनमन्दमतीनांयथास्थितंप्रतीतिमागच्छतिततस्तदनुग्रहाय सूत्रमुपदयते।
मू. (५५३) असुरकुमारा गं भंते ! आहारट्ठी !, हंता ! आहारट्ठी, एवं जहा नेरइयाणं तहा असुरकुमारणवि भाणितव्वं, जाव तेसिं भुजो २ परिणमंति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org