________________
२०२
प्रज्ञापनाउपासूत्रम्-२-२३/२/-/५४५
___ केरिसएणंभंते ! मणूसे उक्कोसकालद्वितीयं आउयं कम्मंबंधति?, गो०! कम्मभूमए वा कम्मभूमगपलिभागी वा जाव सुत्तो(तो)वउत्ते सम्मदिट्टी वा मिच्छट्टिी वा कण्हलेसे वा सुक्कलेसे वा नाणी वा अन्नाणी वा उ० संकिलिट्ठपरिणामे वा असंकिलिट्ठपरिणामे वा तप्पाउग्गविसुज्झमाणपरिणामे वा एरिसए णं गो० ! मणूसे उक्कोसकालद्वितीयं आउयं कम्मं बंधति,
केरिसया णं भंते ! मणुसी उक्कोसकालट्टिइयं आउयं कम्मं बंधइ ?, गो० ! कममभूमिया वा कम्मभूमगपलिभागी वा जाव सुत्तोवउत्तासम्मदिट्टी सुक्कलेसा तप्पाउग्गविसुज्झमाणपरिणामा, एरिसियाणं गोतमा! मणूसी उक्कोसकालहिइयं आउयंकमंबंधिति, अंतराइयंजहा नाणावरणिजं
वृ. 'उक्कोसकालठिइयंणं भंते! नाणावरणिज्जंकम्मं किंनेरइओ बंधइ इत्यादिस, सुगमं, नैरयिकसत्रे 'सागार' इति साकारोपयुक्तः 'जागरे' इति जाग्रत् नारकाणामपि कियानपि निद्रानुभवोऽस्ति तत उक्तम्-'जान'दिति ‘सुत्तो(तो) वउत्ते' इति श्रुतोपयुक्तः सामिलापत्रानोपयुक्तइति भावः। तिर्यग्योनिकसूत्रे कम्मभूमगपलिभागीच; कर्मभूमगाः-कर्मभूमिजातास्तेषां प्रतिभागः-साश्यं तदस्यास्तीतिकर्मभूमगप्रतिभागी कर्मभूमगसदश इत्यर्थः, कोऽसाविति चेत्, उच्यते, या कर्मभूमिजा तिर्यस्त्री गर्भिणी सती केनाप्यपहत्याकर्मभूमौ मुक्ता तस्या जातः कर्मभूमगसदश इत्यर्थः, अन्ये तु व्याचक्षते-कर्मभूमग एव यदा केनाप्यकर्मभूमौ नीतो भवति तदा स कर्मभूमगप्रतिभागी व्यपदिश्यते इति।
उत्कृष्टस्थितिकायुर्बन्धचिन्तायां नैरयिकतिर्यग्योनिकस्त्रीदेवदेवीनां प्रतिषेधः, तासामुत्कृष्टस्थितिषुनरकादिषूत्पत्त्यभावात्, मनुष्यसूत्रे सम्मद्दिट्टी वा मिच्छादिट्ठी वा' इति, इह द्वे उत्कृष्टे आयुषी, तद्यथा-सप्तमनरकपृथिव्यायुर्बध्नाति तदा मिथ्याष्टिः, या पुनरनुत्तरसुरायुस्तदा सम्यग्दष्टिः, कण्हलेसे वा' नारकायुर्बन्धकः 'सुक्कलेसेवा' इतिअनुत्तरसुरायुर्बन्धकः सम्यग्दृष्टिप्रमत्तयतिः, उत्कृष्टसलिष्टपरिणामो नारकायुर्बन्धकस्ताया योग्यविशुध्यमानपरिणामोऽ नुत्तरसुरायुर्बन्धकः,
मानुषी तु सप्तमनरकपृथिवीयोग्यमायुर्न बध्नाति अनुत्तरसुरायुस्तु बध्नातीति तत्सूत्रे सर्वं प्रशस्तं ज्ञेयं, इह अतिविशुद्ध आयुर्बन्धमेव न करोतीति तयायोग्यग्रहणं, शेषं कण्ठ्यम् ॥
पदं - २३, उद्देशकः-२ समाप्तः
पदं- २३ - समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रे त्रयोविंशतितमपदस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता।
(पदं-२४ कर्मबन्धः वृ. व्याख्यातं त्रयोविंशतितमं पदं, सम्प्रति चतुर्विंशतितममारभ्यते-तस्य चायमभिसम्बन्धः-इहानन्तरपदे कर्मबन्धादिरूपः परिणामविशेषश्चिन्तितः, स एव वक्ष्यमाणेष्वपिचतुर्यु पदेषु क्वचित् चिन्त्यते, तत्र चतुर्विंशतितमस्य पदस्येदमादि सूत्रम्
मू. (५४६) कति णं भंते ! कम्मपगडीओ पन्नताओ?, गो० ! अट्ठ कम्मपगडीओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org