SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ पदं-२३, उद्देशकः-२, द्वारं - १७९ पंचिंदियजातिना०, सरीरनामेणंभंते! कम्मे कतिविधे पं०?, गो०! पंच० पं०, तं०-ओरालियसरीरनामे जाव कम्मसरीरनामे, सरीरोवंगनामे णं भंते ! कतिविधे पं०?, गो० ! तिविधे पं०, तं०-ओरालियसरीरोवंगनामे वेउब्वियसरीरोवंग० आहारगसरीरोवं०, सरीरबंधणनामेणंभंते! कतिविहे पन्नते?, गो०! पंचविधे पं० २०-ओरालियसरीरबंधननामे जाव कम्मसरीरबंधणनामे, सरीरसंघायनामे गंभंते! कति०?, गो०! पंचविधे पं०, तं०-ओरालियसरीरसंघायनामे जाव कम्मगसरीरसंघायनामे, संघयणनामेणं भंते ! कतिविधे पं० ?, गो० ! छबिहे पं०, तं--वइरोसभनारायसंघयणनामे उसहनारायंस० नारायसंघ० अद्धनारायसं-कीलियासंघ० छेवट्टसंघयणनामे, संठाणनामेणं भंते ! कतिविधे पं०?, गो०! छबिहे पं०, तं०-समचउरंससंठाणनामे निग्गोहपरिमंडलसंठा० साइसं० वामणसं० खुजसं० हुंडसंठाणनामे, वण्णनामे णं भंते ! कम्मे कतिविधे पं०? गो०! पंचविधे पं०, -कालवण्णनामे जाव सुकिल्लवण्णनामे, गंधनामेणंभंते! कम्मे पुच्छा, गो०! दु०पं०, तं०-सुरभिगंधनामेदुरभिगंधनामे, सनामे णं पुच्छा, गो० ! पंचविधे पं०, तं०-तित्तरसनामे जाव महुररसनामे, फासनामे णं पृच्छा, गो०! अट्ठविहे पं०, तं०-कक्खडफासनामेजाव लहुयफासनामे, अगुरुलहुयनामेएगागारे प०. उवघायनामे एगागारे पं०, पराघातनामे एगागारे पं०, आनुपुब्विनामे चउब्बिहे पं०, ao-नेरइयआणुपुब्बीनामे जाव देवाणुपुब्बीनामे, उस्सासनामे एगागारे पं०, सेसाणि सव्वाणि एगागाराइंपन्नत्ताई जाव तित्थगरनामे, नवरं विहायगतिनामे दुविधे पं०, तं०-पसत्यविहायगइनामे अपसत्थविहायगतिनामे य। गोए णं भंते ! कम्मे कइविहे पं०?, गो० ! दुविहे पं०, तं०-उच्चागोए य नीयागोए य, उन्चागोए गंभंते! कइविधेपं०?, गो०! अट्ठविधेपं०, तं०-जाइविसिट्टयाजावइस्सरियविसिठ्ठया, एवं नीयागोएवि, नवरं जातिविहीणता जाव इस्सरियविहीणया। ____ अंतराए णं भंते ! कम्मे कतिविधे पं०?, गो० ! पंचविधे पं०, तं०-दाणतराइए जाव वीरियंतराइए। वृ. 'कइर्ण भंते!' इत्यादि पूर्ववत्, सम्प्रति यथोद्देशंतथा निर्देश' इतिन्यायात् ज्ञानावरणीयोत्तरप्रकृतिविषयं सूत्रमाह ___ 'नाणावरणिज्जे णं भंते !' इत्यादि, इह आभिनिबोधिकादि इत्यादिशब्दार्थ उपयोगपदे वक्ष्यते, विग्रहभावना त्वियम्-आभिनिबोधिकज्ञानस्यावरणीयं आमिनिबोधिकज्ञानावरणीयं, एवं श्रुतज्ञानावरणीयमित्यादिष्वपि भावनीयं । ___दर्शनावरणीयोत्तरप्रकृतीराह-‘दरिसणावरणिज्जेणंभंते!' इत्यादि, 'द्रा कुत्सायां' नियतं द्रातिकुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यं यस्यां स्वापावस्थायां सा निद्रा, यदिवा नै स्वप्ने' निद्राणं निद्रा, नखच्छोटिकामात्रेण यस्यांप्रबोध उपजायते सास्वापावस्था निद्रा, तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रा कारणे कार्योपचारात्, निद्दानिद्दत्ति निद्रातोऽतिशायिनी निद्रानिद्रा, शाकपार्थिवादिदर्शनात् 'मयूरव्यंसकादय' इति मध्यमपदलोपी समासः, तस्यां हि चैतन्यस्यात्यन्तमस्फुटीभूतत्वात्, बहुभिर्घोलनाप्रकारैः, प्रबधो भवति, ततः सुखप्रबोधहेतुनिद्रातोऽस्या अति For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy