________________
१५६
प्रज्ञापनाउपाङ्गसूत्रम् - २ - २२/- /-/ ५२८
समुत्पन्नक्रोधादिकारणोऽभिधातादिसमर्थमिदं शस्त्रमिति चिन्तयन् अतीवक्रोधादिपरिणामं भजते पीडां चोत्पादयति जीविताच्च व्यपरोपयति तदा तत्सम्बन्धिप्राद्वेषिक्यादिक्रियाकारणवागमनयाभिप्रायेण तस्यापि प्राद्वेषिकी पारितापनिकी प्राणातिपातक्रिया च यथायोगं,
यथा च नैरयिकपदे चत्वारो दण्डका उक्ताः तथा असुरकुमारादिष्वपि शेषेषु त्रयोविंशती स्थानेषु चत्वारः चत्वारो दण्डका वक्तव्याः, नवरं जीवपदे मनुष्यपदे चाक्रिया इत्यपि वक्तव्यं, विरतिप्रतिपत्ती व्युत्सृष्टत्वेन तन्निमित्तक्रियाया असम्भवात् शेषां अक्रिया नोच्यन्ते, विपत्यभावतः स्वशरीरस्य भवान्तरगतस्याव्युत्सृष्टत्वेनावश्यं क्रियासम्भवात्, तदेवं सामान्यतो जीवपदेएकं शेषाणि तु नैरयिकादीनि स्थानानि चतुर्विंशतिरिति सर्वसङ्घत्यया पञ्चविंशतिरेकैकस्मिंश्च स्थाने चत्वारो दण्डका इति सर्वसङ्कलनया दण्डकशतं ।
अथ केषां जीवानां कति क्रिया इति निरूपणार्थं प्रागुक्तमेव सूत्रं पठति
मू. (५२९) कति णं भंते! किरियाओ पन्नत्ताओ ?, गोयमा ! पंच किरियाओ पन्नत्ताओ, तं०- कातिया जाव पाणातिवातकिरिया, नेरइया णं भंते ! कति किरियातो प०, गो० ! पंच किरियाती पoतं० कातिया जाव पाणातिवायकि०, एवं जाव वेमाणियाणं,
जस्स णं भंते ! जीवस्स कातिया किरिया कज्जइ तस्स अहिगरणिया किरिया कञ्जति जस्स अहिगरणिया किरिया कज्जति तस्स कातिया कजति ?, गो० ! जस्स णं जीवस्स कातिया किरिया कज्जति तस्स अहिगरणी किरिया नियमा क०, जस्स अहिगरणी किरिया क० तस्सवि काइया किरिया नियमा कञ्जति,
जस्स णं भंते! जीवस्स काइया किं० तस्स पादोसिया कि० जस्स पादोसिया कि० तस्स काइया किं० क० ?, गो० ! एवं चेव, जस्स णं भंते ! जीवस्स काइया किरिया कज्जइ तस्स पारियावणिया किरिया कज्जइ जस्स पारियावणिया किरिया कज्जइ तस्स कातिया किरिया कज्जइ गो० ! जस्स णं जीवरस काइया किं० कं० तस्स पारितावणिया सिय कज्जइ सिय नो कज्जइ, जस्स पुण पारियावणिया कि० क० तस्स काइया नियमा कञ्जति, एवं पाणाइवायकिरियादि,
एवं आदिलाओ परोप्परं नियमा तिन्नि कअंति, जस्स आइल्लाओ तिन्नि कञ्जंति तस्स उवरिल्लाओ दोनि सिय कांति सिय नो कांति, जस्स उवरिल्लाओ दोन्नि कज्जति तस्स आइल्लाओ नियमा तिन्नि कञ्जंति, जस्स णं भंते ! जीवस्स पारियावणिया किरिया कज्जति तस्स पाणातिवायकिरिया कज्जति, जस्स पाणातिवायकिरिया कज्जति तस्स पारियावणिया किरिया कज्जति गो० ! जस्स णं जीवस्स पारियावणिया कि० तस्स पाणातिवातकिरिया सिय कज्जति सिय नो कजति, जस्स पुण पाणातिपातकिरियाकजति तस्स पारियावणिया किरिया नियमा कज्जति, जस्स णं भंते! नेरइयस्स काइया किरिया कज्जति तस्स अधिगरणिया किरिया कज्जति ?, गो० ! जहेव जीवस्स तहेव नेरइयस्सवि, एवं निरंतरं जाव वेमाणियस्स ।
जं समयं णं भंते! जीवस्स काइया कि० क० तं समयं अधिगरणिया कि० जं समयं अधिगरणिया कि० क० तं समयं काइया कि०, एवं जहेव आइल्लओ दंडओ तहेव भाणितव्वो, जाव वेमाणियस्स । जंदेसेणं भंते! जीवस्स काइया कि० तंदेसेणं अधिगरणिया किं० तहेव जाव वेमाणियस्स । जंपएसेणं भंते! जीवस्स काइया किं० तं पदेसं आधिगरणिया कि० एवं तहेब
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org