SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ १२० प्रज्ञापनाउपाङ्गसूत्रम् - २ -२१ / / / ५०९ पू. (५०९) विहिसंठाणपमाणे पोग्गलचिणणा सरीरसंजोगो । दव्वपएसऽ प्पबहुं सरीरोगाहणप्पबहुं ॥ वृ. 'विहिसंठाणपमाणे' इत्यादि प्रथमं विधयो - भेदाः शरीराणां वक्तव्याः, तदनन्तरं संस्थानानि, ततः प्रमाणानि, तदनन्तरं कतिभ्यो दिग्भ्यः शरीराणां पुद्गलोपचयो भवतीत्येवं पुद्गलचयनं वक्तव्यं, ततः, कस्मिन् शरीरे सति किं शरीरमवश्यंभावीत्येवंरूपः परस्परसंयोगो वक्तव्यः, ततो द्रव्याणि च प्रदेशाश्च द्रव्यप्रदेशाः ते च द्रव्याणि च प्रदेशाश्च द्रव्यप्रदेशाः 'समानानामेकशेषः' इत्येकशेषस्तैरल्पबहुत्वं वक्तव्यं, किमुक्तं भवति ? - द्रव्यार्थतया प्रदेशार्थतया द्रव्यार्थ प्रदेशार्थतया च पञ्चानामपि शरीराणामल्पबहुत्वमभिधातव्यमिति, ततः पञ्चानामपि शरीराणामवगाहनाविषयमल्पबहुत्वं वाच्यमिति गाथासङ्क्षेपार्थः । भू. (५१०) कति णं भंते! सरीरया पन्नत्ता ? गो० ! पंच सरीरया पं०, तं०-ओरालिए १ वेउच्चिए २ आहारए ३ तेयए ४ कम्मए ५, ओरालियसरीरे णं भंते! कतिविधेपं० ? गो० ! पंञ्चविधे पं० तं०- एगिदिय-ओरालियसरीरे जाव पंचिंदियओरालियसरीरे, एगिंदियओरालियसरीरे णं भंते ! कतिविधे पं०, ? गो० ! पंचविहे पं० तं०-पुढविकाइएगिंदियओरालियसरीरे जाव वणप्फइकाइयएगिंदिए ओरालियसरीरे पुढविकाइएगिंदियओरालियसरीरे णं भंते! कतिविहे पं० ?, गो० ! दुविहे पं० तं०- सुहुमपुढविकाइएगिंदियओरालियसरीरे बादरपुढविकाइएगिंदिय ओरालियसरीरे य, सुहुमपुढविकाइएगिंदिय ओरालियसरीरे णं भंते! कतिविधे पं० ?, गो० ! दु० पं० तं०- पजत्तगसुहुमपुढविक्काइएगिंदिय ओरालियसरीरे य अपजत्तगसुहुमपुढविक्काइएगिंदिय ओरालियसरीरे य, बादरपुढविकाइयावि एवं चेव, एवं जाव वणस्सइकाइएगिंदिय ओरालियत्ति, बेइंदियओरालियसरीरे य, एवं तेइंदिया चउरिंदियावि। पंचिंदियओरालियसरीरे णं भंते! कतिविधे पं० ?, गो० ! दुविधे, पं० तं०-तिरिक्खोजोणियपंचिंदियओरा० मणुस्सपंचिंदियओरा०, तिरिक्खजोणियपंचिंदियओरालियसरीरे णं भंते! कतिविधे पं० ?, गो० ! तिविधे पं०, तं० - जलयरतिरिकअखजोणियपंचिं० ओरालिय० थलयरतिरिक्खजोणियपंचिंदियओरा० खहयरति० पंचिं० ओरा०, जलयरतिरि० पं० ओरालियसरीरे णं भंते ! कतिविधे पं० ?, गो० ! दुविधे, पं०, तं०-संमुच्छिमजल० पं० तिरि० ओरालि० गब्भवक्कंतिजलयरपंचि० तिरि० ओरालसियसरीरे य, संमुच्छिमजल० तिरि० पंचिंदिय ओरालियसरीरे णं भंते ! कतिविधे पं० ?, गो० ! दुविहे पं० तं०-पजत्तगसंमुच्छिमपंचिं० तिरि० ओरा० अपजत्तगसंमुच्छिम० पं० ति० ओरालि०, एवं गभवक्कतिएवि, थलयरपंचिं० तिरिक्ख० ओरालियसरीरे णं भंते! कतिविधे, पं० ?, गो० ! दुविहे पं०, तं० - चउप्पयथलयर० तिरि० पंचिं० ओरा० परिसप्पथल० तिरि० पं० ओ, चउप्पयथल० तिरि० पंचि० ओरालियसरीरे णं भंते! कतिविधे पं०, ?, गो० ! दुविहे पं० तं० - समु० थल० For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy