________________
प्रज्ञापनाउपाङ्गसूत्रम्-२-१८/-1-/४७२
ततः परीत्तपदं १५ । ततो भाषकपदं १६ ततः पर्याप्तपदं १७ ततः सूक्ष्मपदं १८ संज्ञिपदं १९ ततो भवसद्धिकपदं २० तदनन्तरमस्तिकायपदं २१ ततश्चरमपदं २२।
एतेषां द्वाविंशतिसङ्ख्यानां पदानां कायस्थितिर्भवति ज्ञातव्या यथा च भवति ज्ञातव्या तथा यथोद्देशं निर्देक्ष्यते, अथ कायस्थितिरितिकः शब्दार्थः?,उच्यते, काय इह पर्यायः परिगृह्यते, कायइव काय इत्युपमानात, सच द्विधासामान्यरूपोविशेषरूपश्च, तत्र सामान्यरूपो निर्विशेषणो जीवत्वलक्षणः विशेषरूपो नैरयिकत्वादिलक्षणः तस्य स्थितिः-अवस्थानं कायस्थितिः, किमुक्तं भवति?-सामान्यरूपेण विशेषरूपेण वा पर्यायेणादिष्टस्य जीवस्य यदव्यवच्छेदेन भवनं सा कायस्थिति;, ततः प्रथमतः सामान्यरूपेण पर्यायेणादिष्टस्याव्यवच्छेदेन यद् भवनं तच्चिचिन्तयिषुराह
पदं-१८-दारं-१ "जीव" जीवेणं भंते ! जीवेत्ति कालतो केवचिरं होइ?, गोयमा ! सव्वद्धं ।।
वृ. [‘जीवेणंभंते!' इत्यादि, इह जीवनपर्यायविशिष्टो जीवउच्यते, ततः प्रश्नयति-जीवा 'ण' इति वाक्यालङ्कारे भदन्त!जीव इतिजीवनपर्यायविशिष्टतया इत्यर्थः 'कालतः कालमधिकृत्य 'किय- चिरं' कियन्तं कालं यावद्मवति ?, भगवानाह-गौतम ! “सर्वाद्धां' सर्वकालं यावत्, कथमितिचेत्?, उच्यते, इह जीवनमुच्यतेप्राणधारणं, प्राणाश्चद्विधा-द्रव्याप्राणा भावप्राणाच, द्रव्यप्राणा इन्द्रियपञ्चकबलत्रिकोच्छ्वासनिःश्वासायुः कर्मानुभववलक्षणाः संसारिणामस्ति यस्यामायुःकर्मा-नुभवनं न विद्यतेइति, मुक्तानांतुज्ञानादिरूपप्रमाणधारणमवस्थितं, मुक्तानामपि हि ज्ञानादिरूपाः प्राणाः सन्ति, यैर्मुक्तोऽपि द्रव्याप्राणैः जीवतीति व्यपदिश्यते, ते च ज्ञानादयो मुक्तानां शाश्वतिकाः, अतः संसार्यवस्थायां मुक्तावस्थायांचसर्वत्रजीवनमस्तीति सर्वकालभावी जीवनपर्यायः ॥]
पदं-१८-दारं-२"गति" मू. (१७३) नेरइए णं भंते ! नेरइएत्ति कालओ केचिरं होइ?, गोयमा ! जहन्नेणं दस, वाससहस्साइं उक्को सेणं तेत्तीसं सागरोवमाई॥
तिरिक्खजोणिए णं भंते! तिरिक्खजोणिएत्ति कालओ केचिरं होइ?, गोयमा! जह० अंतोमुहुत्तं उक्कोसेणं अनंतं कालं अनंताओ उस्सप्पिणिओसप्पिणीओ कालतो खेत्तओ अनंता लोगा असंखेजपोग्गलपरियट्टा ते णं पुग्गलपरियट्टा आवलियाए असंखिजइभागे।
तिरिक्खजोणिणी णं भंते ! तिरिक्खजोणिणित्ति कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्नि पलिओवमाइं पुव्वकोडि हुत्तममहियाई ।। एवं मणुस्सेवि मणुस्सीवि एवं चेव ॥
देवे णं भंते ! देवत्ति कालओ केवच्चिर होइ?, गोयमा ! जहेव नेरइए, देवी णं भंते ! देवित्तिकालतो केवचिरं होइ?, गो०! जहन्नेणंदस वाससहस्साइंउक्कोसेणं पणवत्रं पलिओवमाई
सिद्धे णं भंते ! सिद्धेत्ति कालतो केवच्चिर होइ?, गोयमा! सादिए अपज्जवसिए। नेरइएणंभंते! नेरइयअपजत्तएत्तिकालतोकेवचिरंहोइ?,गोयमा! जहन्नेणवि उक्कोसेणवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org