________________
८२
प्रज्ञापनाउपाङ्गसूत्रम्-२-१७/४/-/४६८
जघन्यरक्तताएकगुणा (धिका)लक्तकवशेनैकगुणाधिकजन्ध्या, एवमेकैकगुणवृध्धाजधन्यायामेव रक्ततायामसङ्ख्येयानि स्थानानि भवन्ति, तानि च व्यवहारतः स्तोकगुणत्वात् सर्वाण्यपि जघन्यान्योवोच्यन्ते, एवमात्मनोऽपि जघन्यैकगुणाधिकद्विगुणाधिकलेश्याद्रव्योपधानवशतो लेश्यापरिणामविशेषाअसङ्ख्यया भवन्ति, तेचसर्वेऽपिव्यवहारतोऽल्पगुणत्वात् जघन्यव्यपदेशं लभन्ते, तत्कारणभूतानिच द्रव्याणामपिस्थानानिजघन्यानि, एवमुत्कृष्टान्यपिस्थानान्यसङ्ख्येयानि भावनीयानि ।। सम्प्रत्यल्पबहुत्वमाह
“एएसि णं भंते !' इत्यादि, इह त्रीणि अल्पबहुत्वानि, तद्यथाजघन्यस्थानविषयं उत्कृष्टस्थानविषयं उभयस्थानविषयं च, एकैकमपि त्रिविधं, तद्यथा-द्रव्यार्थतया प्रदेशार्थतया उभयार्थतया च, तत्र जघन्यस्थानविषये द्रव्यार्थतायां प्रदेशार्थतायां च प्रत्येकं कापोतनीलकृष्णतेजःपद्मशुक्ललेश्यास्थानानिक्रमेण यथोत्तरमसत्येयगुणानि वक्तव्यानि, उभयार्थतायां प्रथमतो द्रव्यार्थतया कापोतनीलकृष्णतेजःपभशुक्ललेश्यास्थानानि क्रमेण यथोत्तरमसाल्येयगुणानि वक्तव्यानि, ततः शुक्ललेश्यास्थानान्तरं प्रदेशार्थतया कापोतलेश्यास्थानानि 'अनन्तगुणानि वक्तव्यानितदनन्तरंनीलकृष्णतेजः पद्मशुक्ललेश्यास्थानानि क्रमेणप्रदेशार्थतया यथोत्तरमसत्येयगुणानि, एवमुत्कृष्टान्यपि स्थानानि द्रव्यार्थतया प्रदेशार्थतया उभयार्थतया च चिन्तयितव्यानि, तथा चाह-एवंजहेव जहन्नगा तहेव उक्कोसगावि नवरमुक्कोसत्ति अभिलावो'
इति॥
जघन्योत्कृष्टस्थानसमुदायसाध्येयगुणानिवक्तव्यानि, तदनन्तरंजघन्यशुक्ललेश्यास्थानेभ्य उत्कृष्टानि कापोतनीलकृष्णतेजः पद्मशुक्ललेश्यास्थाननानि क्रमेण द्रव्यार्थतयैव यथोत्तरमसङ्ख्येयगुणानिवाच्यानि, एवं प्रदेशार्थतयापिजघन्योत्कृष्टस्थानविषयमल्पबहुत्वंभावनीयं, तथा चाह- ‘एवं जहेव दव्वट्ठयाए तहेव पएसठ्ठयाएवि भाणियव्वं, नवरं पएसट्टयाएत्ति अभिलावे विसेसो' इति, द्रव्यार्थप्रदेशार्थतायां प्रथमतो द्रव्यार्थतया जघन्यानि कापोतनीलकृष्णतेजः पाशुक्ललेश्यास्थानानि क्रमेण यथोत्तरमसत्येयगुणानि वक्तव्यानि ततो जघन्येभ्यः शुक्ललेश्यास्थानेभ्य उक्तक्रमेणैव चोत्कृष्टानि स्थानानि द्रव्यार्थतया यथोत्तरमसङ्ख्येयगुणानि वाच्यानि तत उत्कृष्टेभ्यः शुक्ललेश्यास्थानेभ्यो जघन्यानि कापोतलेश्यास्थानानि प्रदेशार्थतया अनन्तगुणानि वक्तव्यानि ततःप्रदेशार्थतयैव जघन्यानिनीलकृष्णतेजःपद्मशुक्ललेश्यास्थानानि ययोत्तरमसङ्ख्येयगुणानि एवमुत्कृष्टस्थानान्यपि उक्तक्रमेणैव ययोत्तरमसद्ध्येयगुणानि वक्तव्यानीति॥
पदं - १७, उद्देशकः-४ समाप्तम्
-पद-१७, उद्देशक:-५:पृ. उक्तश्चतुर्थोद्देशकः सम्प्रति पञ्चम आरभ्यते, चेदमादिसूत्रम्
मू. (१६९) कइ णं मंते ! लेस्साओ पन्नत्ताओ?, गोयमा ! छ लेसाओ पन्नत्ताओ, तंजहा-कण्हलेसाजाव सकलेसा,
से नूनं मंते! कण्हलेस्सा नीललेसं पप्प तारूवत्ताए तावन्नत्ताए तागंधत्ताए तारसत्ताए ताफासत्ताए भुजो भुजो परिणमति, इत्तो आढत्तं जहा चउत्थओ उद्देशओतहा माणियबंजाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org