________________
पदं-१७, उद्देशकः-४, द्वारं
एतेसि णं कण्हलेस्साठाणाणं जाव सुक्कलेसाठाणाण य उक्कोसगाणं दबढ० पएस० दब्बट्टपएसट्ट० कयरे २ हिंतो अप्पा वा ४?, गोयमा ! सव्वत्थोवा उक्कोसगा काउलेस्साठाणा दबट्टयाए उक्कोसगा नीललेसाठाणादवट्टयाएअसंखेजगुणा एवंजहेवजहन्नगा तहेवउकोसगावि, नवरं उक्कोसत्ति अभिलावो, एतेसि णं भंते ! कण्हलेस्सठाणाणं जाव सुकलेस्सठाणाण य जहन्नउक्कोसगाणं दवट्टयाए पएसट्टयाए दवट्ठपएसट्टयाए कतरे २हितो अप्पा वा ४ ? गोयमा! सव्वत्थोवा जहन्नगा काउलेस- ठाणा दवट्टयाए जहन्नया नीललेसठाणा दव्व० असं० एवं कण्हतेउपम्हलेस्स० जह० सुक्कलेसठाणा दब्ब० असं० जहन्नएहितो सुकलेसठाणेहिंतो दव्व० उकोसा काउलेसठाणा दबट्टयाए असं० उकोसा नीललेसाठाणा दब० असं०
एवंकण्हतेउपम्ह उक्कोसा सुक्कलेसाठाणा दब्ब० असं०पएसट्टयाए सव्वत्योवाजहन्नगा काउलेसठाणापएसट्टयाएजहन्नगानीललेसठाणा पएसट्टयाए असंखेजगुणाएवजहेवदवट्ठयाए तहेव पएसट्टयाएवि भाणियव्वं, नवरं पएसट्टयाएत्ति अभिलावविसेसो, दवट्ठपएसट्टयाए सव्वत्थोवा जहन्नगा काउलेसठाणा दवट्ठयाए जहन्नगदा नीललेसठाणा दवट्ठयाए असं०
एवं कण्हतेउपम्ह० जहन्नया सुकलेसठाणा दब्वट्टयाए असं०, जहन्नएहितो सुकलेसाठाणेहिंतो दबट्टयाए उक्कोसा काउलेसठाणा दवट्टयाए असं० उक्कोसा नीललेस्सठाणा दब्ब० असं० एवंकण्हतेउपम्ह० उकोसगा सुक्कलेसठाणा दव्व० असं०, उक्कोसएहिंतचो सुक्कालेसठाणे० दवट्ठ० जहन्नगा काउलेसठाणा पएसट्टयाए अनंतगुणा, जहन्नगा नीललेसठाणा पएस० असं०,
एवंकण्हतेउपम्ह० जहन्नगा सुक्कलेसठाणा असं०, जहन्नएहितोसुकलेसाठाणेहितोपएस० उको० काउलेसाठाणा पएस०असं०उकोसया नीललेसाठाणापएस० असं०,एवंकण्हतेउपम्ह० उक्कोसया सुक्कलेसाठाणा पएसट्ठयाए असं० (पत्रवणाए भगवईए चउत्थओ उद्देसओ समतो)
वृ. 'केवइयाणं भंते ! कण्हलेसा ठाणा पनत्ता' कियन्ति भदन्त ! कृष्णलेश्यास्थानानिप्रकर्षापकर्षकृताः स्वरूपभेदाःप्रज्ञप्ति?,सूत्रे च पुंस्त्वंप्राकृतत्वात्, इहयदा भावरूपाःकृष्णादयो लेश्याश्चिन्त्यन्ते तदा एकैकस्या लेश्यायाः प्रकर्षापकर्षकृतस्वरूपभेदरूपाणि स्थानानि कालतोऽसङ्ख्येयोत्सपिण्यवसर्पिणीसमयप्रमाणानि क्षेत्रतोऽसल्येयलोकाकाशप्रदेशप्रमाणानि, उक्तंच॥१॥ "असंखेमाणुस्साप्पिणीण अवसप्पिणीज जे समया।
संखाईया लोगा लेस्साणं होति ठाणाई ।।" नवरमशुभानां संक्लेशरूपाणि शुभानां च विशुद्धरूपाणि, एतेषां च भावलेश्यागतानां स्थानानांयानि कारणभूतानि कृष्णादिद्रव्यवृन्दानितान्यपिस्थानान्युच्यन्तेतान्येवचेहग्राह्याणि, कृष्णादिद्रव्याणामेवोहोद्देशकेचिन्त्यमानत्वात्, तानिच प्रत्येकमसङ्ख्येयानि, तथाविधैकपरिणामनिबन्धनानामनन्तानामपि द्रव्याणामेकाध्यवसायहेतुत्वेनैकत्वात्, तानि च प्रत्येकं द्विविधानि, तद्यथा-जघन्यान्युत्कृष्टानिच, जघन्यलेश्यास्थानपरिणामकारणानिजघन्यानि उत्कृष्टलेश्यास्थानपरिणामकारणान्युत्कृष्टानि, यानि तु मध्यमानि तानि जघन्यप्रत्यासन्नानि जघन्येष्वन्तर्भूतानि उत्कृष्टप्रत्यासन्नानि तूत्कृष्टेषु, एकैकानिच स्वस्थाने परिणामगुणभेदतोऽसद्ध्येयानि, अष्टान्तो
यथा स्फटिकमणेरलक्तकवेशन रक्तता भवति, सा च जघन्यरक्ततागुणालक्तकवशेन [1161
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org