________________
पदं-१७, उद्देशकः-४, द्वारं
ताफा० भुजो २ परिणमइ,
से केणटेणं भंते ! एवं वुचइ-कण्हले० नीलले० जाव सुक्कलेसं पप्प तारूवत्ताए जाव भुञ्जो २ परिणमइ?, गोयमा! से जहा नामए वेरुलियमणी सिया कण्हसुत्तए वा नीलसुत्तए वा लोहिय० हालिद्द० सुक्किल० आइए समाणे तारूव० जाव भुजो २ परिणमइ, से तेणटेणं एवं वुच्चइ-कण्हलेसा नीललेसंजाव सुक्कालेसं पप्प तारूवत्ताए भुजो २ परिणमति।
से नूनं भंते! नीललेसा किण्हलेसंजाव सुक्कलेसंपप्प तास्त्वत्ताए जाव भुजो २ परिणमइ, हंता गोयमा! एवं चेव, काउलेसा किण्हलेसं नील० तेउ० पम्ह० सुक्कलेसं, एवं तेउलेसा किण्ह० नील० काउ० पम्ह० सुक्कलेसं, एवं पम्हलेसा किण्ह० नील० काउ० तेउ० सुक्कलेसं पप्प जाव भुञ्जो २ परिणमइ?, हंता गोयमा! तं चेव, से नूनं भंते ! सुक्कलेसा किण्ह० नील० काउ० तेउ० पम्ह० लेसं पप्प जाव भुजो २ परिणमइ ?, हंता गोयमा! तं चेव।
वृ. 'कइणंभंते ! लेसाओ पन्नत्ताओ' इत्यादि, इदं सूत्रं प्रागप्युक्तं परं परिणामाद्यर्थप्रतिपादनार्थंभूय उपन्यस्तं से नूनं भंते इत्यादि, अथ भदन्त कृष्णलेश्या-कृष्णलेश्यायोग्यानि द्रव्याणि नीललेश्यां-नीललेश्यायोग्यानि द्रव्याणि प्राप्य-अन्योऽन्यावयवसंस्पर्शमासाद्य तद्रूपतयानीललेश्यारूपतया, रूपशब्दोऽत्रस्वभाववाची, नीललेश्यास्वभावतयेत्यर्थः भूयो भूयः परिणमतीति योगः,तस्वभावश्चतद्वर्गणा(द्वणा)दिरूपतया भवतितत आह०तद्वर्णतयातद्रसतया तद्गन्धतया तत्स्पर्शतया, सर्वत्रापितच्छब्देन नीललेश्यायोग्यानिद्रव्याणि पराशन्ति, भूयो भूयः-अनेकवारं तिर्यग्मनुष्याणांतत्तद्भवसङ्क्रान्तौ शेषकालं वा परिणमते, इदं हि तिर्यग्मनुष्यानधिकृत्य वेदितव्यं,
एवं गौतमेन प्रश्ने कृते भगवानाह-हंता गो० !' इत्यादि, हन्तेत्यनुमती अनुमतमेतत् गौतम! कृष्णलेश्या नीललेश्यां प्राप्येत्यादि प्रागवत्, इयमत्र भावना-यदा कृष्णलेश्यापरिणतो जन्तुस्तिर्यग्मनुष्यो वा भवान्तरसङ्क्रान्ति चिकीर्षुर्नीललेश्यायोग्यानि द्रव्याणि गृह्णाति तदा नीललेश्यायोग्यद्रव्यसम्पर्कतस्तानि कृष्णलेश्यायोग्यानि द्रव्याणि तथारूपजीवपरिणामलक्षणं सहकारिकारणमासाद्य नीललेश्याद्रव्यरूपतया परिणमन्ते, पुद्गलानां तथातथापरिणमनस्वभावत्वात्, ततः स केवलनीललेश्यायोग्यद्रव्यसाचिव्यात्रीललेश्यापरिणतः सन्कालं कृत्वा भवान्तरे समुत्पद्यते, उक्तं च-'जल्लेसाइं दव्वाइं परियाइत्ता कालं करेइ तल्लेसे उववज्झई इति, तथा स एव तिर्यग्मनुष्यो वा तस्मिन्नेव भवे वर्तमानो यदा कृष्णलेश्यापरिणतो भूत्वा नीललेश्याभावेन परिणमते तदापि कृष्णलेश्यायोग्यानि द्रव्याणि तत्कालगृहीतनीललेश्यायोग्यद्रव्यसम्पर्कतो नीललेश्यायोग्यद्रव्यरूपतया परिणमन्ते, अमुमेवा दृष्टान्तेन विभावयिषुः प्रथमंप्रश्नसूत्रमाह
से केणडेणं भंते !' इत्यादि, सुगमं भगवानाह-गौतम ! ‘से जहानामए खीरे' इत्यादि, ततः लोकप्रसिद्धं यथानामकं गोक्षीरम् अजाक्षीरं महिषीक्षीरमित्यादिनामकं क्षीरं 'दूसिमिति देशीवचनाद्बष्यमेत्तमथितंतकंप्राप्यान्योऽन्यावयवसंस्पर्शनाविभागंगत्वा यथा चशुद्धं-मलरहितं समले हि रागः सम्पद्यमानोऽपि न तथारूपो लगति तत उक्तं शुद्धं वस्त्रं-चेलं रज्यतेऽनेनेति रागः 'करणे ध'तं - मञ्जिष्ठादिकं प्राप्य तद्रूपतया- मञ्जिष्ठादिरागद्रव्यस्वभावतया, एतदेव व्याचष्टे-'तपूर्णतये' त्यादि, सुगम,
तथा कृष्णलेश्यायोग्यानि द्रव्याणिनीललेश्यायोग्यानि द्रव्याणिप्राप्य तद्रूपतया परिणमन्ते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org