SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३८ प्रज्ञापनाउपाङ्गसूत्रम्-२-१६/-1-1४४० विद्याधरादीनां विकुर्वणाभावा' दिति, औदारिकमिश्रशरीरकायप्रयोगी कार्मणशरीरकायप्रयोगी चकदाचित्सर्वथा न लभ्यते, द्वादशमौहूर्तिकोपपातविरहकालभावात्, आहारकशरीरी आहारकमिश्रशरीरीच कादाचित्क; प्रागेवोक्तः, तत औदारिकमिश्राद्यभावे पदैकादशबहुवचनलक्षण एको भङ्गः, ततऔदरिकमिश्रपदेन एकवचनबहुवचनाभ्यां द्वौ भङ्गौ, एवमेव द्वौभड़ौआहारकपदेन द्वौ चाहारकमिश्रपदेन द्वौ करामणफदेनेत्येकैकसंयोगे अष्टौ भङ्गः, द्विकसंयोगे प्रत्येकमेकवचनबहुवचनाभ्यामौदारिकमिश्राहारकपदयोश्चात्वारः, एवमेव औदारिकमिश्राहारकमिश्रपदयोश्चत्वारः औदारिकमिश्रकार्मणयोश्चत्वारः आहारकआहारकमिश्रयोश्चत्वारःआहारककार्मणयोश्चत्वारः आहारकमिश्रकार्मणयोश्चत्वार इतिसर्वसङ्घयया द्विकसंयोगे चतुर्विंशतिर्भङ्गाः, त्रिकसंयोगे औदारिकमिश्राहारकाराकमिश्रपदानामेकवचनबहुवचनाभ्यामष्टौ भङ्गाः, अष्टौ औदारिकमिश्राहारककार्मणानामष्टौ औदारिकमिश्राहारकमिश्रकार्मर्णानामष्टावाहारकाहारक-मिश्रकार्मणानामिति सर्वसङ्ख्यया त्रिकसंयोगे द्वात्रिंशइभङ्गाः, औदारिकमिश्राहारकाहारक-मिश्रकार्मणरूपाणांतुचतुर्णा पदानामेकवचनबहुवचनाभ्यांषोडश भङ्गाः, सर्वसङ्कलनया भङ्गानामशीतिरिति । उक्तःप्रयोगः, प्रयोगवशाच्च जीवानामजीवानांचगतिर्भवति, ततो गतिनिरूपणार्थमाह मू. (४४१) कइविहे णं भंते ! गइप्पवाए पन्नत्ते ?, गो० ! पंचविहे गइप्यवाए पं०, तं०-पओगगती १ ततगतीर बंधनछेदनगती ३ उववायगती४ विहायगती ५, से किंतंपओगगती २ पन्नरसविहापं०, तं०-सच्चमनप्पओगगती एवं जहा पओगो भणितो तहा एसाविभाणितव्वा जाव कम्मगसरीरकायप्पओगगती। जीवाणं भंते! कतिविहा पओगगती पं०!, गो०-पन्नरसविहा पं०, तं०-सचमनप्पोगगती जाव कम्मगसरीरकायप्पओगगती, नेरइयाणं भंते ! कइविहा पओगगती पं०?, गो०एक्कारसविहा पन्नत्ता, तं०-सच्चमनप्पओगगती, एवं उवउजिऊणजस्सजतिविहा तस्स ततिविहा भाणित० जाव वेमाणियाणं, जीवाणंभंते! सच्चमनप्पओगगती जाव कम्मगसरीरकायप्पओगगती?, गो०! जीवा सव्वेवि ताव होज्ज सच्चमणप्पओगगतीवि, एवंतं चेव पुव्ववणितं भाणितव्वं भंगा तहेव जाव वेमाणियाणं, से तं पओगगती 91 से कंतं ततगती?, २ जेणं जं गाम वा जाव सन्निवेसंवा संपद्विते असंपत्ते अंतरापहे वट्टति, सेतं ततगती २ /से किंतं बंधणछेदणगती?, २ जीवो वा सरीराओ सरीरं वा जीवाओ, सें तं बंधनछेदनगती ३। से किं कं उववायगती ?, २तिविहा पं०, तं०-खेतोववायगती भवोववयागती नोभवोववायगती, से किं तं खेत्तोववायगती?, २ पंचविहा पं०, तं०--नेरइयखेत्तोववायगती १ तिरिक्खजोणियखेत्तोववायगती २ मणूसखेत्तो० ३ देवखेत्तो०४ सिद्धखेत्तोव०५, से किं तं नेरइयखेत्तोववायगती?, २ सत्तविहा पं०, तं०-रयणप्पभापुढविनेरइयखेत्तोववायगती जाव अधेसत्तमापुढविनेरइयखेत्तोववायगती, से तं नेरइयखेतोववायगती १, से किंतंतिरिक्खजोणियखेत्तोववायगती जाव अधेसत्तमापुढविनेरइयखेत्तोववायगती, सेतं नेरइयखेत्तोववायगती १, से किं तंतिरिक्खजोणियखेत्तोववायगती?, २ पंचविहा पं०, तं०-एगिदियतिरिक्खजोणियखेत्तोववायगती जाव पंचिंदियतिरिक्खजोणियखेत्तोववायगती, से Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy