SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपासूत्रम्-२-१५/२/-/४३५ उक्को० उव० विसे० जिभिदियस्स उक्को० उव० विसे० फासिंदियस्स उक्को० उव० विसे० जहन्नउक्कोसियाए उवओगद्धाए सव्वत्योवा चक्खिदियस्स जहन्निया उवओगद्धासोतिंदियस्स जहन्निया उवओगद्धा विसेसाहिया घाणिंदियस्स जह० उव० विसे० चिन्भिदियस्स ज० उव० वि० फासिंदियस्सजह उव० वि० फासिंदियस्स जहन्नियाहिंतो उवओगद्धाहितोचक्खिदियस्स उक्कोसिया उवओगद्धा विसे० सोतिदियस्स उक्को० उव० वि० धाणिदियस्स उक्को० उव० वि० जिमिंदियस्स उक्करो० उव०विसे० फासिंदियस्स उक्कोसिया उव० विसे०५। कतिविहा गं भंते ! इंदियओगाहणा पं०?, गो० ! पंचविहा इंदियओगाहणा पं०, तं०-सोतिंदियओगाहणा जाव फासिंदियओगाहणा, एवं नेरइयाणं जाव वेमाणियाणं, नवरं जस्स जइ इंदिया अस्थि६ तत्र 'यथोद्देशं निर्देश'इति न्यायात्प्रथमत इन्द्रियोपचयसूत्रमाह-'कइविहेणंभंते! इंदियउवचए पन्नत्ते'इत्यादि सुगम, नवरं जस्सजइइंदिया' इत्यादि, यस्य नैरयिकादेर्यति-यावन्ति इंद्रियाणि सम्भवन्ति तस्य ततिविधिः-तावप्रकार इन्द्रियोपचयो वक्तव्यः, तत्र नैरयिकादीनां स्तनितकुमारपर्यवसानानां पञ्चविधः पृथिव्यप्तेजोवायुवनस्पतीनामेकविधो द्वीन्द्रियाणां द्विविधः त्रीन्द्रियाणां त्रिविधश्चतुरिन्द्रियाणां चतुर्विधः, तिर्यक्पञ्चेन्द्रियमनुष्यव्यन्तरज्योतिष्कवैमानिकानां पञ्चविधः, क्रमश्चैवं०स्पर्शनर- सनध्राणचक्षुःश्रोत्राणीति, एवमिन्द्रियनिर्वर्तचनादिसूत्राण्यपि वेदितव्यानि, प्रायः सुगमत्वात्, नवरं 'इंदियउवओगद्धा' इति यावन्तं कालमिन्द्रियैरुपयुक्त आस्ते तावत्काल इन्द्रियोपयोगाद्धा 'कतिविहाणं भंते ! ओगाहणा पन्नत्ता' इति कतिविधं कतिप्रकार भदन्त ! इन्द्रियैरवग्रहणं- परिच्छेदः प्रज्ञप्तः । एतत्सामान्यतः पृष्टं, सामान्यं च विशेषनिष्ठमतोऽपायादिविशेषविषयाणि सूत्राण्याह मू. (४३६) कतिविधेणं भंते ! इंदियअवाए पं०?, गो०! पंचविधे इंदियअवाए पं०, तं०-सोतिदियअवाए जाव फासिंदियअवाए, एवं नेरइयाणं जाव वेमाणियाणं, नवरंजस्स जइ इंदिया अस्थि । कतिविहा णं भंते ! ईहा पं०?, गो०! पंचविहा ईहा पं०, तं०–सोतिंदियईहा जाव फासिंदियईहा, एवं जाव वेमाणियाणं, नवरं जस्स जइ ईदिया ८।। कतिविधेणं भंते! उग्गहे पं०?, गो०! दुविहे उग्गहे पं०, तं०-अत्थेग्गहे य वंजणोग्गहे य। वंजणोग्गहे णं भंते ! कतिविधे पं०?, गो० ! चउबिधे पं०, तं०-सोतिदियवंजणोग्गहे पाणिदियवंजणोग्गहे जिभिदियवंजणोग्गहे फासिंदियवं० । अत्थोग्गहे णं भंते ! कतिविधे पं० गो०! छबिहे पं०, तं०-सोतिंदियअत्योवग्गहे चक्खिदियअ० जिभिदियअ० फासिंदियअ० नोइंदियअत्थो० नेरइयाणं भंते ! कतिविहे उग्गहे पन्नते?, गो० ! दुविहे पं०, तं०–अत्थोग्गहे य वंजणोग्गहे य, एवं असुरकुमाराणं जाव थणियकुमाराणं । पुढविकाइयाणं भंते! कतिविधे उग्गहे, पं०?, गो०! दुविधे उग्गहे पं०-अत्थोग्गहे य वंजणोवग्गहे या पुढविकाइयाणंभंते! वंजणोग्गहे कतिविधेयं०? गो०! एगेफासिंदियवंजणोग्गहे पं०।पुढविकाइयाणं भंते! कतिविधे अत्थोग्गहे पन्नत्ते?, गो०! एगे फासिंदियअत्थोग्गहे पं०, एवंजाववणस्सइकाइयाणं, एवं बेइंदियाणवि, नवरंबेइंदियाणं वंजणोग्गहे दुविहे पं० अत्थोग्गहे दुविहे पं०, एवं तेइंदियचउरिदियाणवि, नवरं इंदियपरिवुटि कायव्वा, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy