________________
प्रज्ञापनाउपाङ्गसूत्रम्-२-१५/9/-/४२३
बेइंदियाण मंते! कति इंदियापं०?, गो०! दोइंदियापं०,०-जिभिदिए फासिंदिए, दोण्हंपि इंदियाणं संठाणं बाहल्लं पोहत्तंपदेसंओगाहणा यजहा ओहियाणं भणिता तहाभाणियब्वा, नवरं फासिदिए हुंडसंठाणसंठिते पन्नत्तेत्ति इमो विसेसो,
एतेसिणं भंते! बेइंदियाणंजिभिदियफासिंदियाणं ओगाहणट्टयाते पदेसट्टयाते ओगाहणपदेसट्टयाते कयरेशहितो अ०४?, गो० ! सव्वत्योव बेइंदियाणं जिभिदिए ओगाहणट्ठयाते फासिदिए ओगाहणट्ठयाते संखेजगुणे पदेसट्टयाते सव्वत्थोवे बेइंदियाणं जिभिदिते पएसट्ठयाए फासिंदिए संखेजगुणे ओगाहणपएसट्ठयाते सव्वत्थोवे बेइंदियास्स जिंब्भिदिए ओगाहणट्ठयाते फासिदिएओगाहणट्ठयाते संखेजगुणे फासिंदियस्स ओगाहणट्टयातेहितो जिभिदिए पएसट्टयाते अनंतगुणा फासिदिए पएसट्टयाए संखेजगुणा, बेइंदियाणं भंते ! जिभिदियस्स केवइया कक्खडगरुयगुणा पं० ? गो० ! अनंता, एवं फासिंदियस्सवि, एवं मउयलहुयगुणावि,
एतेसिणंभंते! बेइंदियाणंजिभिदियफासिंदियाशंकखडगरुयगुणाणंमउयलहुयगुणाण कक्खडगुरुयगुणमउयलहुयगुणाण य कतरेरहितो अ०४?, गो० ! सव्वत्थोवा बेइंदियाणं जिमिंदियस्स कक्खडगरुयगुणा फासिंदियस्स कक्खडगरुयगुणा अनंतगुणा, फासिंदियस्स कक्खडगरुयगुणेहितो तस्स चेव मउयलहुय० अनंतगुणा जिभिदियस्स मउयलहुयगुणा अनंतगुणा, एवं जाव चउरिदियत्ति, नवरं इंदियपरिवुडी कातव्या, तेइंदियाणं घाणिदिए थोवे चउरिदियाणं चकिखंदिए थोवे, सेसं तं चेव ॥
पंचिंदियतिरिक्खजोणियाणं मणूसाणय जहा नेरइयाणं, नवरं फासिदिएछब्बिहसंठाणसंठिते पं०, तं०-समचउरंसे निग्गोह परिमंडले सादी खुजे वामणे हुंडे ।।
वाणममतरजोइसियवेमाणियाणं जहा असुरकुमाराणं
वृ. 'नेरइयाणं मंते!' इत्यादि सुगम, नवरं 'नेरइयाणं भंते! फार्सिदिए किंसंठिए पन्नत्ते' इत्यादि, द्विविधं हि नैरयिकाणां शरीरं-भवधारणीयमुत्तरवैक्रियं च, तत्र भवधारणीयं तेषां भवस्वभावतएव निर्मूलविलुप्तपक्षोत्पाटितसकलग्रीवादिरोमपक्षिशरीरवत् अतिबीभत्ससंस्थानोपेतं, यदप्युत्तरवैक्रियं तदपि हुंडसंस्थानमेव, तथाहि
यद्यपि ते वयमतिसुन्दरं शरीरं विकुर्विष्याम इत्यभिसन्धिना शरीरमारभन्ते तथापि तेषमत्यन्ताशुभतथाविधनामकर्मोदयादतीवाशुभतरमेवोपजायते इति ।असुरकुमारसूत्रे भवधारणीयं समचतुरनसंस्थानं तथाभवस्वाभाव्यात्, उत्तरवैक्रियं तु नानासंस्थितं, स्वेच्छया तस्य निष्पत्तिभावात्। पृथिव्यादिविषयाणि तु सूत्राणि सुप्रतीतान्येव । समप्रति स्पृष्टद्वारमाह
मू. (४२४) पुट्ठाई भंते ! सदाइंसुणेति अपुट्ठाई सद्दाई सुणेति ?, गो० ! पुट्ठाइं सद्दाई सुणेति नो अपुट्ठाइंसद्दाइंसुणेति, पुट्ठाइंभंते! रूवाइंपासति अपुट्ठाईपासति?, गो० ! नो पुट्ठाई रूवाइं पासति, अपुट्ठाई रुवाई पासति,
पुट्ठाई भंते ! गंधाइं अग्घाइ अपुट्ठाई गंधाइं अग्घाइ?, गो० ! पुट्ठाइं गंधाई अग्याइ नो अपुट्ठाइंअग्याइ, एवं रसाणवि फासाणवि, नवरंरसाइंअस्साएति फासाइंपडिसंवेदेतित्ति अभिलावो कायव्यो । पविट्ठाई भंते ! सदाइं सुणेति अपविट्ठाई सद्दाई सुणेति ?, गो० ! पविठ्ठाइं सद्दाई सुणेति नो अपविट्ठाई सद्दाई सुणेति, एवं जहा पुट्ठाणि तहा पविठ्ठाणिवि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org