SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रम्-२-१५/१/-/४२२ पएसट्ठयाए संखिजगुणे जिभिदिए पएसट्टयाए असंखज्रगुणे फासिंदिए पएसट्टयाए संखेजगुणे ओगाहणपदेसट्टयाए सव्वत्थोवेचविखदिएओगाहणट्टयाए सोतिदिएओगाहणट्टयाए असंखेजगुणे पाणिदिए ओगाहणट्ठयाए संखिञ्जगुणे जिबिदिए ओगाहणट्टयाए असंखेनगुणे फासिदिए ओगाहणट्टयाए संखिजगुणे फासिंदियस्स ओगाहणट्टयाहिंतो चक्खिदिएपएसट्टयाएअनंतगुणे सोतिदिए पएसट्टयाए संखेजगुणे घाणिदिए पएसट्टयाए संखिजगुणे जिभिदिए पएसट्टयाए असंखेजगुणे फासिदिए पदेसट्टयाते संखेजगुणे, सोतिंदियस्सणंभंते! केवइया कक्खडगुरुयगुणा पं०?, गो० अनंता कक्खडगुरुयगुणा पं०, एवं जाव फासिंदियस्स, सोतिंदियस्स णं भंते ! केवइया मउयलहुयगुणा पं०?, गो०!, अनंतामउयलहुयगुणा पं०, एवंजावफासिंदियस्साएतेसिणंभंते! सोइंदियचक्खिदियघाणिदियाजिब्मिंदियफासिंदियाणं कक्खडगुरुयगुणाणं मउयलहुयगुणाण य कयरे२हिंतो अप्पा वा ४?, गो० सव्वत्थोवा चक्खिदियस्स कक्खडगरुयगुणा सोतिदियस्स कक्खडगरुयगुणा अनंतगुणा घाणिदियस्सकक्खडगरुयगुणाअणंतगुणाजिभिदियस्स कक्खडगरुयगुणाअनंतगुणा फासिंदि- यस्स कक्खडगरुयगुणा अनंतगुणा, मउयलहुयगुणाणं सब्वत्थोवा फासिंदियस्स मउयलहुयगुणाजिमिंदियस्समउयलहुयगुणा अनंतगुणा घाणिदियस्स मउयलहुयगुणा अनतगुणा सोतिदियस्स मउयलहुयगुणा अनंतगुणा चक्खिदियस्स मउयलहुयगुणा अनंतगुणा, कक्खडगरुयगुणाणं मउयलहुयगुणाणयसव्वत्थोवा चक्खिदियस्सकक्खडगुरुयगुणासोतिंदियस्स कक्खडगरुयगुणा अनंतगुणा घाणिदियस्स कक्खडगरुयगुणा अणंतगुणा जिभिदियस्स कक्खडगुरुयगुणा अनंतगुणा फासिंदियस्स कक्खडगरुयगुणा अनंतगुणा फासिदियस्स कक्खडगुरुयगुणेहितो तस्स चेव मउयलहुयगुणा अनंतगुणा जिभिदियस्स मउयलहुयगुणा अनंतगुणा घाणिदियस्स मउयलहुयगुणा अनंतगुणा सोतिंदियस्स मउयलहुयगुणा अनंतगुणा चक्खिदियस्स मउयलहुयगुणा अनतगुणा वृ. 'सोइंदिए णं भंते !' इत्यादि निगदसिद्ध, अल्पबहुत्वद्वारमाह-'एएसि णं भंते !' इत्यादि, सर्वस्तोकं चक्षुरिन्द्रियमवगाहनार्थतया, किमुक्तं भवति ?-सर्वस्तोकप्रदेशावगाढंचक्षुरिन्द्रियं, ततः श्रोत्रेन्द्रियमवगाहनार्थतया संख्येयगुणमतिप्रभूतेषु प्रदेशेषुतस्यावगाहनाभावात्, ततोऽपि घ्राणेन्द्रियमवगाहनारअथतया सद्ध्येयगुणामतिप्रभूतेषु प्रदेशेषु तस्यावगाहनोपपत्तेः, ततोऽपि जिह्लह्वेन्द्रियमवगाहनार्थतया असङ्ख्येयगुणां, तस्याङ्गुलपृथकत्वपरिमाणविस्तारात्मकत्वात्, यस्तु श्यतेपुस्तकेषुपाठः सङ्ख्येयगुणंइति सोऽपपाठो, युक्तत्यनुपपन्नत्वात्, तथाहि चक्षुरादीनि त्रीण्यपीन्द्रियाणि प्रत्येकमङ्गुलासङ्खयेयभागविस्तारात्मकानि, जिह्वेन्द्रिय अङ्गुलपृथकत्वविस्तारमतोऽसङ्खयेयगुणमेव तदुपपद्यतेनतुसङ्ख्येयगुणमिति, ततः स्पर्शनेन्द्रियं सङ्खयेयगुणं, तथाहि-अङ्गुलपृथकत्वप्रमाणविस्तारं जिह्वेन्द्रियं, पृथकत्वं द्विप्रभृत्यानवभ्यः स्पर्शनेन्द्रियं तु शरीरप्रमाणमिति सुमहदपि तदुपपद्यते सङ्खयेयगुणमिति, यस्तु बहुषु पुस्तकेषु दृश्यते पाठोऽसङ्खयेयगुणमिति सोऽपपाठो, युक्तिविकलत्वात्, तथाहि--- आत्माङ्गुलपृथकत्वपरिमाणं जिह्वेन्द्रियं शरीरपरिमाणंतुस्पर्शनेन्द्रियं शरीरंतूत्कर्षतोऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy